Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 10
________________ विषयानुक्रमणिका। क्यत इति योगिनी प्रति राज्ञ उक्तिः । ससैन्यस्य राज्ञः प्रस्थानम् । योगिनीर्विजित्य यशोवर्मनृपं गृहीत्वा च तं गुप्ताव:प्सीत् । सीमनृपतींश्वाबनात् ।। पञ्चदशः सर्गः । ख. २, पृ. २०४-२६१ स्वपुरी निवृत्य जयसिंहो हार्दिक्यसाम्राज्यानन्यांश्च भूपजाल्मान विजित्याशिक्षयत् । सोमनाथयात्रायै गमनम् । पूजया प्रीतः शंभुखिभुवनपालपुत्रः कुमारपालस्त्वदन्ते मां धरिष्यतीति नृपमुक्त्वान्तर्दधौ । यात्राक्रतुदेवायतनस्थापनादिवर्णनम् । जयसिंहस्य स्वर्गगमनं च ॥ षोडशः सर्गः। ख. २, पृ. २६२-३३२ कुमारपालस्य राज्याभिषेकः । कुमारपालमसमर्थ मन्यमानोऽन्यैनॅपैः समेत आन्नोऽनेन सह व्यरुद्ध । कुमारपालस्यार्बुदगिरिं प्रत्यागमनम् । अर्बुदाद्रिवर्णनम् । सर्वर्तुवर्णनम् ॥ सप्तदशः सर्गः । ख. २, पृ. ३३३-४१६ वीणां पुष्पोच्चयार्थ वल्लभैः सहगमनम् । वर्णासानद्यां जलक्रीडावर्णनम् । निशावर्णनम् । सुरतवर्णनम् । सूर्योदयवर्णनम् ॥ अष्टादशः सर्गः । ख. २, पृ. ४१७-४९० कुमारपालानयोर्युद्धवर्णनम् । आन्नस्य पराभवः ॥ एकोनविंशः सर्गः। ख. २, पृ. ४९१-५५९ आनो जहणां नाम स्वकन्यां कुमारपालायं प्रददौ । विवाहवर्णनम् । कुमारपालविरोधिनो बल्लालस्य कुमारपालसेनानीकृतपराभववर्णनम् । कुमारपालोऽन्यानप्यरीन्विजित्य वसुधां न्यायेनाशात् ॥ विश सर्गः । ख. २, पृ. ५६०-६४२ कुमारपालस्य खाटिकशालायां विक्रेतुं पशूक्रयता केनचिद्वाम्यनरेण संवादः । तत आत्मनो राज्येऽधिकारिणामार्याघोपणामचीकरत् । IX

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 674