Book Title: Dwadashparvi Vyakhyanam Author(s): Kshamakalyan Upadhyay Publisher: Kshamakalyan Upadhyay View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीनां श्रीमतीनां श्रीलक्ष्मी श्री साध्वीनामनुमत्या स्वगुरु श्रीसिंह श्रीमहासाध्वी स्मारकत्वेनाङ्करि । तभावमाससाद । ततश्च पूर्वोक्तानां परमगुरूणां चरणपङ्कजचञ्चरीकायमाणया प्रतापश्रिया, मानश्रिया | देवश्रिया, विमलश्रिया, प्रेमश्रिया, ज्ञानश्रिया च अन्याभिश्च ताभिस्ताभिस्तदीयशिष्याभिः | समुपदिष्टा अचरजवाई, लादूबाई, मक्खूबाई, इत्यादिकाः परमश्राविका एतन्मुद्रणोपयुक्तं द्रव्यं स्वस्वकोशात्संचित्य ददुरिति समुदितोदारभावास्ताः कथनावसरज्ञैः प्रशस्याः । किञ्च शैलान्तनिवासी जैनक्षत्रियगौडवंशावतंसः प्रथितकीर्तिराशिः शेरसिंह महोदयोऽपि अत्र विषये प्रशंसास्पदनामर्हति यतोऽस्य मुद्रापणविधौ परोपकारपरायणचत स्केनानेन सुधियाऽतिमहता प्रयत्नेन स्वकार्यजातं विहाय सहर्ष सहायता प्रदत्ता । एतच्च मुम्बा पुरवास्तव्धन पण्डितवरराजमित्र गुरुदत्तशर्मणा शोभनरीत्यैव संशोधि तम् पाश्चात्य शुद्धिपत्रविधाने साहाय्यमापादयताऽनुक्रमणिकादि च विरचयता योधपुरा निवा| सिना तत्रत्यराजकीय पाठशाला प्रधानाध्यापकेन दाधीच दधिमथ कासल्योपाख्यधीर धुरीण For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 200