Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याव्याख्यानम् १२बादशं पुनः रोहिणीव्याख्यानम् । तच भाषामयं विद्यते, तथा लौकिकप्रथया द्वादशत्वेन गण्यमानमस्तीत्यत एव द्वादशपर्वी व्याख्यानभित्याख्यायते जनैः, माभूदेषा चिर प्रचरिता लोकोक्तिलृप्त्पतोऽस्माभिरपिदादशपर्वीव्याख्यानमिति नामैव विन्यस्तम् । एकादशपति नवत्वेनोच्यमाने च सत्वरं नोपलक्ष्यते तदीयं तदेत्पुस्तकमिति । | एतद्ग्रंथविरचनसमयस्तु अवसानगतेन ग्रंथकारस्यैव "संवयोमरसाष्टरात्रिक" इ-| त्यादि पद्येन १८६० विक्रम संवत्सरात्मक इति स्पष्टं ज्ञायते। | एवं शुभकर्मभिरक्षीणं स्वकीयं यशः शरीरं समुपाासौ यशोधनो महात्मा त्रिसप्त. त्युत्तराष्टादशशततमे १८७३ वैक्रमे वर्षेऽनित्यमिदमात्मीयवपुर्विहाय त्रिदिवमलञ्चकार ।। अतीव महिमशालि प्रचुरं चैतच्चरितमत्र विस्तरभियाऽप्रसक्ततया च विशेषेण न प्रदर्शितमिति विज्ञेयं विज्ञैः। एतन्निबन्धप्रकाशनप्रयत्नस्तु श्रीखरतर गच्छाधिपति श्रीजैनाचार्य श्री १०८ श्री|| भूषित सुखसागर मुनिवर पधर श्रीमत्रैलोक्यसागर महाराजानामाज्ञया, :। तथा महास-IKI श्रीखरतर गच्छाधिपति श्रीजैनाचार्य श्री १०८ श्री For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 200