Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१
॥
। एकान्तवादनिराकरणेन आवश्यक ग्रंथोक्त समाहिताक्षर शुद्धटंकलप्यं लक्षणचतुर्थभङ्ग| तुल्यं द्रव्यभावलिंगसंयुक्तमिच्छद्भिः स्याद्वादरुचिभिर्धर्मार्थप्राणिभिः सम्यक् धर्मकृत्यं कर्तव्यं । अत्र हि चत्वारो भंगाः प्रोक्ताः सनि । तथा हि । अशुद्धरूप्यमशुद्धमुद्रं (१) शुद्धसूयं शुद्धमुद्रं ( २ ) शुद्धरूप्यमशुद्धमुद्रं ( ३ ) शुद्धमुद्रमशुद्धरूप्यं ( ४ )। तत्र | प्रथम भंगे चरकपब्रिाजकादयः (१) द्वितीये पावस्थादयः (२) तृतीये प्रत्येकबोद्धाः(३) अन्तर्मुहूर्तकालमगृहीतद्रव्या श्चतुर्थे साधवी द्रव्यतो भावतश्च शुद्धिभाजः ( ४ ) | एतेषुवतुर्थभंग एव शुद्धत्वादुपादेय इति । अथ श्रादानां प्रथमतः सामान्येन किञ्चि-|| नित्य कर्म उच्यते । एतद्दुरतानन्तभवभ्रमणभीरुभिजैनमार्गानुसारिभिः श्रद्धालुभिः सर्वदा बहुसावधव्यापाराः वर्जनीयाः । विशेषतः फाल्गुनादिमासेषु तिलादि धान्यं न रक्षणीयम् । वत्र सजीवोत्पत्तिविनाशसम्भवात् । तथा संधानमाम्रफलादीनां यदि संसक्तं भवेत्तदा- ||
॥१॥
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 200