Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्याज्यं । जन्तुभिर्मिश्रं फलं मधुकविल्यादेः पुष्पमरणिशिग्रुमधुकादेस्त्याज्यं । वर्षाकाले | तंदुलीयादि पत्रशाकं न भक्षणीयम् । बहुसूक्ष्माः सजीवमिश्रितत्वादिति योगशास्त्रे हेमाचार्याः । गुर्जरादौ महाजन प्रसिद्धंतु फाल्गुन पूर्णिमात आरभ्य कार्तिकपूर्णिमां यावत् | प्रायेण पत्रशाकं न भक्ष्यमिति । तथा । अतिपक्कं श्लथीभूतं चलितरसं चिर्भटिकादिफलं | जीवाश्रयत्वादर्जनीयं । पुनः सछिद्रमपरिपक्कं फलमपि जीवसद्भावात्त्याज्यमिति । एवमन्ध- | दपि । अज्ञातफलादि यदभक्ष्यवस्तु तत्परिवर्थम् । उक्तञ्च । यतः । काव्यं (श्लोकः ) ||
अज्ञातकं फलमशोधितपत्रशाकं पूंगीफलानि सकटानि चहट्टचू में । मालिन्यसपिरपरीक्षितमानुपाणामेते भवन्ति नितरां किल दोषदानि ॥
पुनर्यवद्रव्यं ग्रीष्मकाले शीघ्रविनाशि भवति तत्सोपयोगेन सतां निरवद्यमेव सेव्य- | | मिति । अथ विशेषतो अस्मिन्पर्वणि कृत्यं दयते। सामायिक (१) आवश्यक (२)
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 200