Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मरुस्थलीयं केशरदेशर नामानं ग्राम मालुनामानमन्वयं च सहैवात्मना दापयाश्चक्रुः। द्वादशोत्तराष्टादशशततमे ( १८१२ ) वैक्रमे वत्सरे चाल्पीय सा कालेनैव समुपजातवराग्यातिरेकास्ते दीक्षामग्रहीषुरनधर्माभिवानेभ्यो मुनिवरेभ्यः । अध्ययनं त्वेभिर्व्यधीयत विविवशास्त्रपारंगतेभ्यः श्रीराजसोमोपाध्यायभ्यः । पठनविषयेऽमीषां कीदृग मातवैभवसमभवदिति तु पुरो दर्शमानेन श्रीपुग्यचरितकाव्ये वर्णितेन पद्यत्रयेण ज्ञास्यते विज्ञवरैः तथाहि-- "छात्रेषु सर्वेषु पठत्तु जातुचिदू वाराणसेयो विबुधः समाययौ । शिष्याः समे मक्षु पराङ्मुखी कृतास्तेनैककेनोत्तमशास्त्रचर्चया ॥ छात्रेषु सर्वेष्ववलोकयत्तु ख-मन्येषु पश्यत्सु च पाठकाननम् । पृथ्वीतलं चाकलयत्तु केषुचिद् द्रष्टुं तथेच्छत्तु परेषु पुस्तकम् ॥ तस्मिन् क्षणे सिंह इवोन्मुखः क्षमाकल्याणकः सँस्कृतगर्जितंद्धत् । उच्चण्ड शुण्डारामिवा शुपण्डितं सम्यग्विजिग्ये ऽस्खलितोरुयुक्तिभिः॥३॥॥ एतेन मुनिप्रकाण्डेन स्वनेश्वरी देव्यपि साधितासीत् । तेनाऽनाधिगम्यमपि यं कमा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 200