Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 04
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 594
________________ १६४० 0 शुद्धात्मस्वरूपनिवेदनम् । १०/२० प'न तंसे, न चउरंसे, न परिमंडले, न किण्हे, न नीले, न लोहिए, न हालिद्दे, न सुक्किल्ले, न सुरभिगंधे, न दुरभिगंधे, न तित्ते, न कडुए, न कसाए, न अंबिले, न महुरे, न कक्खडे, न मउए, न गरुए, न लुहए, " न सीए, न उण्हे, न निद्धे, न लुक्खे, न काऊ, न रुहे, न संगे, न इत्थी, न पुरिसे, न अन्नहा” (आ. - ५/६/१७१-१७२) इत्येवमुपलभ्यते । एकत्रिंशत्सिद्धगुणा एवं ज्ञेया। र्श यथोक्तं कुन्दकुन्दस्वामिनाऽपि समयसारे “जीवस्य णत्थि वण्णो, णवि गंधो, णवि रसो, नवि य 1. फासो। णवि रूवं, ण सरीरं, णवि संठाणं, णवि संहणणं ।।” (स.सा.५०) इत्यादि । आत्मषट्के “न मे - द्वेष-रागौ न मे लोभ-मोहौ मदो नैव मे नैव मात्सर्यभावः । न धर्मो न चार्थो न कामो न मोक्षश्चिदानन्दरूपः " शिवोऽहं शिवोऽहम् ।।” (आ.ष.३) इति शुद्धात्मस्वरूपोपदर्शकं शङ्कराचार्यवचनमपि स्मर्तव्यमत्र । का अधिकं तु अस्मत्कृताऽध्यात्मवैशारद्याम् अध्यात्मोपनिषद्वृत्तौ (अ.उप.२/२८ वृ.) परिशीलनीयम् । 'तत्त्व-भेद-पर्यायैः व्याख्या' इति न्यायेन द्रव्यतत्त्व-भेदनिरूपणानन्तरम् अवसरसङ्गत्या तत्पर्याया 3 "ते ®१ (१) ही नथी, (२) १ नथी, (3) वर्तु॥॥२ नथी, (४) त्रिओ नथी, (५) योरस नथी, (६) परिभंडा नथी, (७) श्याम नथी, (८) नील नथी, () ee नथी, (१०) पाणी नथी, (११) श्वेत नथी, (१२) सुगंधी नथी, (१३) हुधा नथी, (१४) वो नथी, (१५) तापी नथी, (१६) तुरी नथी, (१७) पाटो नथी, (१८) भाही नथी, (१८) श नथी, (२०) भूटु नथी, (२१) मारे नथी, (२२) ४ी नथी, (२3) 632 नथी, (२४) ॥२म नथी, (२५) स्नि२५ नथी, (२६) ३६ नथी, (२७) यापणो नथी, (२८) तो नथी, (२८) संगवाणो नथी, (30) स्त्री नथी, स (3१) पुरुष नथी. ०१ अन्यथा = मन्यस्व३५. जनतो नथी.” मा शत सिद्धना मेत्री. गुएसम४१. | SV શુદ્ધાત્મસ્વરૂપવર્ણન / पा (यथो.) दु:स्वाभीमे ५९ समयसा२ अंथमा ४uवेल छ ? "वने व नथी, ५ ५५५ नथी, A રસ પણ નથી, સ્પર્શ પણ નથી, રૂપ પણ નથી, શરીર નથી, સંસ્થાન પણ નથી, સંઘયણ પણ નથી.” અહીં શુદ્ધાત્માનું સ્વરૂપ જણાવનાર શંકરાચાર્યવચન પણ યાદ કરવું. શંકરાચાર્યે આત્મષકમાં જણાવેલ छ 3 "२२, द्वेष, दोन, भोड, भ६, मात्सर्यमाप, धर्म, अर्थ, म, भोक्ष. (40२. पायो) भा२॥ નથી. હું તો ચિદાનંદસ્વરૂપ શિવ (= શુદ્ધ આત્મા) છું, શિવ છું.” આ બાબતમાં અધિક પરિશીલન કરવા માટે અધ્યાત્મોપનિષત્ ગ્રંથ ઉપર અમે રચેલી અધ્યાત્મવૈશારદી વ્યાખ્યાનું વિલોકન કરવું. * स्प-ने-पर्यायथी द्रव्यनी व्याण्या * ('तत्त्व.) 'ओई ५५ ५४ार्थनी व्याध्या (१) तत्व = स्व३५ (अथवा सक्ष), (२) मे = प्रार सने (3) पर्याय = समानार्थ हो द्वारा थाय' - सा प्रभारी नियम छ. द्रव्यतत्त्व = द्रव्यस्१३५ 1. न व्यस्रः, न चतुरस्रः, न परिमण्डलः, न कृष्णः, न नीलः, न लोहितः, न हारिद्रः, न शुक्लः, न सुरभिगन्धः, न दुर्गन्धः, न तिक्तः, न कटुकः, न कषायः, न अम्लः, न मधुरः, न कर्कशः, न मृदुः, न गुरुः, न लघुः, न शीतः, न उष्णः, न स्निग्धः, न रूक्षः, न कायवान्, न रुहः, न सङ्गवान्, न स्त्री, न पुरुषः, नाऽन्यथा। 2. जीवस्य नास्ति वर्णः, नाऽपि गन्धः, नाऽपि रसः, नाऽपि च स्पर्शः। नाऽपि रूपम्, न शरीरम्, नाऽपि संस्थानम्, नाऽपि संहननम् ।।

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608