Book Title: Dighnikayo Part 3 Author(s): Vipassana Research Institute Igatpuri Publisher: Vipassana Research Institute Igatpuri View full book textPage 7
________________ १०१ १०२ १०४ महासम्मतराजा ब्राह्मणमण्डलं वेस्समण्डलं सुद्दमण्डलं दुच्चरितादिकथा बोधिपक्खियभावना ५. सम्पसादनीयसुत्तं सारिपुत्तसीहनादो कुसलधम्मदेसना आयतनपण्णत्तिदेसना गब्भावक्कन्तिदेसना आदेसनविधादेसना दस्सनसमापत्तिदेसना पुग्गलपण्णत्तिदेसना पधानदेसना पटिपदादेसना भस्ससमाचारादिदेसना अनुसासनविधादेसना परपुग्गलविमुत्तित्राणदेसना सस्सतवाददेसना पुब्बेनिवासानुस्सतित्राणदेसना चुतूपपाताणदेसना इद्धिविधदेसना अञथासत्थुगुणदस्सनं अनुयोगदानप्पकारो अच्छरियअब्भुतं ६. पासादिकसुत्तं निगण्ठनाटपुत्तकालङ्किरिया असम्मासम्बुद्धप्पवेदितधम्मविनयो सम्मासम्बुद्धप्पवेदितधम्मविनयो सावकानुतप्पसत्थु सावकाननुतप्पसत्थु ब्रह्मचरियअपरिपूरादिकथा सङ्गायितब्बधम्मो सञापेतब्बविधि पच्चयानुञातकारणं सुखल्लिकानुयोगो सुखल्लिकानुयोगानिसंसो खीणासवअभब्बठानं पञ्हाब्याकरणं १०० अब्याकतट्ठानं ब्याकतट्टानं पुब्बन्तसहगतदिट्ठिनिस्सया १०२ अपरन्तसहगतदिट्ठिनिस्सया ७. लक्खणसुत्तं १०६ द्वत्तिंसमहापुरिसलक्खणानि १०६ (१) सुप्पतिट्टितपादतालक्खणं १०८ (२) पादतलचक्कलक्खणं १०९ (३-५) आयतपण्हितादितिलक्खणं १११ (६) सत्तुस्सदतालक्खणं ११२ (७-८) करचरणमुदुजालतालक्खणानि ११४ (९-१०) उस्सङ्खपादउद्धग्गलोमतालक्खणानि ११५ (११) एणिजङ्घलक्खणं ११६ (१२) सुखुमच्छविलक्खणं ११७ (१३) सुवण्णवण्णलक्खणं (१४) कोसोहितवत्थगुय्हलक्खणं १२० (१५-१६)परिमण्डलअनोनमजण्णुपरिमसन लक्खणानि १२२ (१७-१९) सीहपुब्बद्धकायादिति Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 338