Book Title: Dighnikayo Part 1
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 283
________________ दीघनिकायो-१ अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू 'ति ? एवं वुत्ते, केवट्ट, चत्तारो महाराजानो तं भिक्खु एतदवोचुं- “मयम्पि खो, भिक्खु, न जानाम, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु, आपोधातु जोधा वायोधाति । अत्थि खो, भिक्खु, तावतिंसा नाम देवा अम्हे अभि च पणीततरा च । ते खो एतं जानेय्युं, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू 'ति । २०० ४९०. " अथ खो सो, केवट्ट, भिक्खु येन तावतिंसा देवा तेनुपसङ्कमि; उपसङ्कमित्वा तावतिंसे देवे एतदवोच - “कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू 'ति ? एवं वुत्ते, केवट्ट, तावतिंसा देवा तं भिक्खु एतदवोचुं- “मयम्पि खो, भिक्खु, न जानाम, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातूति । अत्थि खो, भिक्खु, सक्को नाम देवानमिन्दो अम्हेहि भ पणीततरो च । सो खो एतं जानेय्य, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू 'ति । ४९१. “अथ खो सो, केवट्ट, भिक्खु येन सक्को देवानमिन्दो तेनुपसङ्कमि; उपसङ्कमित्वा सक्कं देवानमिन्दं एतदवोच - “कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू ' 'ति ? एवं वुत्ते, केवट्ट, सक्को देवानमिन्दो तं भिक्खु एतदवोच - " अहम्पि खो, भिक्खु, न जानामि, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु (१.११.४९०-४९२) जोधातु वायोधातूति । अत्थि खो, भिक्खु, यामा नाम देवा... पे०... सुयामो नाम देवपुत्तो... तुसिता नाम देवा... सन्तुस्सितो नाम देवपुत्तो... निम्मानरती नाम देवा.... सुनिम्मितो नाम देवपुत्तो... परनिम्मितवसवत्ती नाम देवा... वसवत्ती नाम देवपुत्तो अम्हेहि अभिक्कन्ततरो च पणीततरो च । सो खो एतं जानेय्य, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू 'ति । ४९२. " अथ खो सो, केवट्ट, भिक्खु येन वसवत्ती देवपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा वसवत्तिं देवपुत्तं एतदवोच - “कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू 'ति ? एवं Jain Education International 200 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358