Book Title: Dighnikayo Part 1
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
(१.१२.५१२-५१३)
१२. लोहिच्चसुत्तं
२०९
होति, अहितानुकम्पिस्स सपत्तकं चित्तं पच्चुपट्टितं होति, सपत्तके चित्ते पच्चुपट्टिते मिच्छादिठ्ठि होति । मिच्छादिट्ठिस्स खो अहं. लोहिच्च, द्विन्नं गतीनं अञतरं गतिं वदामि - निरयं वा तिरच्छानयोनि वा।
५१२. “इति किर, लोहिच्च, यो एवं वदेय्य - “राजा पसेनदि कोसलो कासिकोसलं अज्झावसति; या कासिकोसले समुदयसञ्जाति, राजाव तं पसेनदि कोसलो एकको परिभुजेय्य, न अक्षेसं ददेय्या'ति । एवंवादी सो ये राजानं पसेनदि कोसलं उपजीवन्ति तुम्हे चेव अञ्चे च, तेसं अन्तरायकरो होति । अन्तरायकरो समानो अहितानुकम्पी होति, अहितानुकम्पिस्स सपत्तकं चित्तं पच्चुपट्टितं होति, सपत्तके चित्ते पच्युपट्टिते मिच्छादिठ्ठि होति । एवमेव खो, लोहिच्च, यो एवं वदेय्य - "इध समणो वा ब्राह्मणो वा कुसलं धम्मं अधिगच्छेय्य, कुसलं धम्मं अधिगन्त्वा न परस्स आरोचेय्य, किहि परो परस्स करिस्सति । सेय्यथापि नाम...पे०... किहि परो परस्स करिस्सती"ति, एवं वादी सो ये ते कुलपुत्ता तथागतप्पवेदितं धम्मविनयं आगम्म एवरूपं उळारं विसेसं अधिगच्छन्ति, सोतापत्तिफलम्पि सच्छिकरोन्ति, सकदागामिफलम्पि सच्छिकरोन्ति, अनागामिफलम्पि सच्छिकरोन्ति, अरहत्तम्पि सच्छिकरोन्ति । ये चिमे दिब्बा गब्भा परिपाचेन्ति दिब्बानं भवानं अभिनिब्बत्तिया, तेसं अन्तरायकरो होति, अन्तरायकरो समानो अहितानुकम्पी होति, अहितानुकम्पिस्स सपत्तकं चित्तं पच्चुपट्टितं होति, सपत्तके चित्ते पच्चुपट्टिते मिच्छादिठ्ठि होति । मिच्छादिट्ठिस्स खो अहं, लोहिच्च, द्विन्नं गतीनं अञतरं गतिं वदामि - निरयं वा तिरच्छानयोनिं वा ।
तयो चोदनारहा
५१३. “तयो खोमे, लोहिच्च, सत्थारो, ये लोके चोदनारहा; यो च पनेवरूपे सत्थारो चोदेति, सा चोदना भूता तच्छा धम्मिका अनवज्जा। कतमे तयो ? इध, लोहिच्च, एकच्चो सत्था यस्सत्थाय अगारस्मा अनगारियं पब्बजितो होति, स्वास्स सामञ्जत्थो अननुप्पत्तो होति । सो तं सामञ्जत्थं अननुपापुणित्वा सावकानं धम्मं देसेति - "इदं वो हिताय इदं वो सुखाया'ति । तस्स सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञा चित्तं उपट्ठपेन्ति, वोक्कम्म च सत्थुसासना वत्तन्ति । सो एवमस्स चोदेतब्बो - “आयस्मा खो यस्सत्थाय अगारस्पा अनगारियं पब्बजितो, सो ते सामञ्जत्थो अननुप्पत्तो, तं त्वं सामञ्जत्थं अननुपापुणित्वा सावकानं धम्मं देसेसि - ‘इदं वो हिताय इदं वो
209
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358