Book Title: Dhvanyaloak
Author(s): G S Shah
Publisher: Parshva Publication

View full book text
Previous | Next

Page 419
________________ ४-८-१ ० ० १-१२-२ २ ७ aaaaa । ه ه પરિશિષ્ટ કારિકા ઉઘાત/કારિકા, પંક્તિ, કારિકા ઉઘાત/કારિકા/પંક્તિ बहुधा व्याकृतः सोऽन्यैः १-३-२ | रसभाव तदाभास . २-३-१ बाध्यानामङ्गभावं वा . 3-२० - २ रसभावादिसम्बद्धा बुद्धिरासादितालोका २-१३-२ रसबन्धोक्तमौचित्यं ३-८-१. बुद्धौ तत्त्वार्थदर्शिन्यां | रसस्यारब्धविश्रान्तेः ३-१३-२ भक्त्या बिभर्ति नैकत्वं १-१४-१ | रसस्य स्याद् विरोधाय 3-१८-3 भवेत्तस्मिन् प्रमादो हि रसाक्षिप्ततया यस्य २-११-१ भूम्नैव दृश्यते लक्ष्ये ४-८-१ रसादिपरता यत्र २-४-२.. माधुर्यमार्द्रतां याति ८-२ - रसादिमय एकस्मिन् ४-५-२ मितोऽप्यनन्ततां प्राप्तः ४-३-२ रसादि विषयेणैतत् 3-3१-२ मुख्यां वृत्तिं परित्यज्य १-१७-१ रसाद्यनुगुणत्वेन 3-33-१ मुख्या महाकविगिरां 3-36-1 | रसान् वनियमे हेतुः .. 3-5 यत्तत्प्रसिद्धावयवातिरिक्तं १-४-२ | रसान्तरव्यवधिना 3-२६-२ यत्नः कार्यः सुमतिना ३-१७-२ | रसान्तरसमावेशः ३-२२-१ यत्नतः प्रत्यभिज्ञेयौ . १-८-२ | रसान्तरान्तरितयोः ३-२७-१ यत्र प्रतीयमानोऽर्थः २- | रूढा ये विषयेऽन्यत्र १-१६-१ यत्र व्यङ्ग्यान्वये वाच्य 3-34 | रूपकादिरलकारवर्गस्य २-१८-२ यत्रार्थः शब्दो वा तमर्थ १-१३-१ | रूपकादिरलकार वर्गो २- २-२१-१ यत्राविष्क्रियते स्वोक्त्या २-२३-२ | रौद्रादयो रसा दीप्त्या २-९-१ यथा पदार्थद्वारेण १-१०-१ | लक्षणेऽन्यैः कृते चास्य १-१८-२ यथा व्यापारनिष्पत्तौ १- लावण्याद्याः प्रयुक्तास्ते १-११-२ यदपि तदपि रम्यं यत्र ४-१६-१ वस्तुभातितरां तन्व्याः ४-१४-२ यदुद्दिश्य फलं तत्र १-१७-२ | वाक्ये सङ्घटनायां च ३-२-२ यद् व्यङ्ग्यस्याविभूतस्य २ वाचकत्वाश्रयेणैव १-१८-१ यस्तात्पर्येण वस्त्वन्यद् २-२२-२ | वाचस्पतिसहस्राणां यस्त्वलक्ष्यक्रमव्यङ्ग्यः -२-१ | वाच्यप्रतीयमानाख्यौ यस्मिन्ननुक्तः शब्देन २- | वाच्यवाचकचारुत्व २-४-१ युक्त्याऽनयानुसतव्यः .......४ - उ-१ |वाच्यस्याङ्गतयावापि .. २-३१-२ ये च तेषु प्रकारोऽयं 3-35-2/ वाच्यानां वाचकानाञ्च ३-३२योऽर्थः सहृदयश्लाघ्यः१-२-१ | वाच्यार्थपूर्विका तद्वत् १-१०-२ रचना विषयापेक्ष 3-९-२ | वाच्यालङ्कारवर्गोऽयं . 3-३७-१ ه ه ه ه .

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428