Book Title: Dhvanyaloak
Author(s): G S Shah
Publisher: Parshva Publication
View full book text
________________
ه
ه
ه
ه
هم
४११.
ધ્વન્યાલોક કારિકા Sult/suRit/ise suRL...- Gld/suRit/ist गुणानाश्रित्यतिष्ठन्ती 3-5-१ | ध्वनेरस्य प्रबन्धेषु 3-१५-२ गुणप्रधानभावाभ्यां 3-४२-१ ध्वनेरात्माङ्गिभावेन २-3-२ चारुत्वोत्कर्षतो व्यङ्ग्यः २-३० - २ ध्वनेरित्थं गुणीभूत ४-१-१ चित्रं शब्दार्थभेदेन
3-४३-१
ध्वनेर्यः स गुणीभूत ४-१-१ त एव तु निवेश्यन्ते ३-४-१
ध्वन्यात्मन्येव शृंगारे २-११ - २ तत्परत्वं न वाच्यस्य २-२७-२
ध्वन्यात्मभूते शृंगारे यमकादि२ - १५-१. तत्र किञ्चिच्छब्दचित्रं ३-४३-२
ध्वन्यात्मभूते शृंगारे समीक्ष्य २ - १७ - १ तत्र पूर्वमनन्यात्म ४-१३-१ न काव्यार्थविरामोऽस्ति ४-- २ तत्र वाच्यः प्रसिद्धो यः १-3
न तु केवलया शास्त्र ३-१२-२ तथा दीर्घसमासेति
निबद्धापि क्षयं नैति ३-५-२
४-१०-२ तथा रसस्यापि विधौ
निर्व्यढावपि चाङ्गत्वे 3-२३-२
२-१६-१ तद्न्यस्यानुरणनरूप ३-१-२
निवर्तन्ते हि रसयोः 3-२७तदा तं दीपयन्त्येव 3-४-२
नूतने स्फुरति काव्यवस्तुनि ४ - १५.तदुपायतया तद्वत् १-८-२
नैकरूपतया सर्वे ४-११तद्वत्सचेतसां सोऽर्थः १-१२-१
नोप हन्त्यङ्गितां सोऽस्य 3-२२ - तद् न्यस्यानुरणनरूप ३-१-२
परस्वादानेच्छाविरतमनसः सः ४-१७-२ तदा तं दीपयन्त्येव ३-४-२
परिपोषं गतस्यापि 3-१८ तदुपायतया तद्वत्
परिपोषं न नेतव्यः १-८-२
3-२४-२ तद्वत्सचेतसां सोऽर्थः १-१२-१
प्रकारोऽन्यो गुणीभूत 3-४१-१. तविरुद्धरसस्पर्शः ३-३०-२
प्रकारोऽयं गुणीभूत 3-34-१ तद् व्यक्तिहेतू शब्दार्थों
२-६-२
प्रतायन्तां वाचो निमित ४-१७-१ तन्मयं काव्यमाश्रित्य २-७-२
प्रतीयमानं पुनरन्यदेव १-४-१ तमर्थमवलम्बन्ते २-६-१ प्रतीयमानच्छायैषा 3-3८-२ तस्याङ्गानां प्रभेदा ये २-१२-१
प्रधानेऽन्यत्र वाक्यार्थे २-५-१ तृतीयं तु प्रसिद्धात्म ४-१३-२
प्रबन्धस्य रसादीनां ३-१४-२ तेऽलङ्काराः परां छायां २-२८-२ प्रबन्धे मुक्तके वापि ३-१७-१ तेषामानन्त्यमन्योन्य २-१२-२
प्रभेदस्यास्य विषयो 3-४०-१ दिकात्रं तूच्यते येन २-१३-१
प्रसन्नगम्भीरपदाः 3-38-१ दृष्टपूर्वा अपि ह्याः ४-४-१
प्रसिद्धेऽपि प्रबन्धानां 3-२१-१ धत्ते रसादि तात्पर्य 3-४१-२
प्रायेणैव परां छायां ... 3-३७-२ ध्रुवं ध्वन्यङ्गतां तासां
प्रौढोक्तिमात्रनिष्पन्न २-२९-२ |
२-२४-१
له
سه
هم
هم

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428