Book Title: Dhvanyaloak
Author(s): G S Shah
Publisher: Parshva Publication
View full book text
________________
परिशिष्ट - २ (म)
વૃત્તિમાં ઉલ્લેખાયેલા પરિકર, સંગ્રહ વગેરે પ્રકારના શ્લોકો.
अनाख्येयांश भासित्वं
अनिष्टस्य श्रुतिद्वदावा
अनौचित्यादृते नान्यत् अपारे काव्यसंसारे
अव्युत्पत्तिकृतोदोषः इति काव्यार्थ विवेको
(इ) इत्यविलष्टरसाश्रयो
कथाशरीरमुत्पाद्य वस्तु काव्यादृध्वनिर्ध्वनेर्व्यङ्ग्यं
तत्परावेव शब्दार्थौ
नीरसस्तु प्रबन्धो यः
पदानां स्मारकत्वेऽपि
पूर्वे विशृङ्खलगिरः
भावानचेतनानपि चेतनवत्
मुख्या व्यापारविषयाः
यमकादि निबन्धे
तु
यस्मिन्नस्ति न वस्तु
पृष्ठ नं.
२६८ | यस्मिन्रसो वा भावो वा
१५६ रसभावादि तात्पर्य
१७४ रसभावादिविषयविवक्षा
२५८ रसवन्ति हि वस्तूनि
१६४ | रसादिषु विवक्षा तु
रसाभासाङ्ग भावस्तु
२९६ व्यङ्ग्यस्य यत्रा
१७६ व्यङ्ग्यव्यञ्जकंसम्बन्ध
२६०
व्यङ्ग्यस्य प्रतिभा
८८ वाल्मीकि व्यतिरिक्तस्य
१९४ वाल्मीकि व्यासमुख्याश्च
१५६ विच्छित्ति शोभिनैकेन
१९४ | शृङ्गारी चेत् कविः २५८सन्ति सिद्धरस प्रख्या
१९२ सत्काव्यतत्त्व
१९४ सैषा सर्वत्र वक्रोक्तिः
७४
卐
पृष्ठ नं. २६०
१०२
२५८
११२
२५८
११४
८८
८४
८८
२८८
१९४
१५६
२५८
१७८
२९६
२४४

Page Navigation
1 ... 422 423 424 425 426 427 428