Book Title: Dhvanyaloak
Author(s): G S Shah
Publisher: Parshva Publication

View full book text
Previous | Next

Page 417
________________ પરિશિષ્ટ-૧ ધ્વન્યાલોકની કારિકા-અર્ધ-ની અકારાદિક્રમે સૂચિ, उद्योत / अरिश / पंडित अरिज ३-१८-१ २-१-२ ४-१५-१ १-१४-२ ४-२-१ ४ - ११ - 3 | आलेख्याकारवत्तुल्य २ -२५-२ आलोकार्थी यथा दीप ४-१-२ ३ - १५ - १ इतिवृत्तवशायातां इत्युक्तलक्षणो यः उक्त्यन्तरेणाशक्त्यं यत् ४-९-२ २- १५ - २ | उत्प्रेक्ष्याप्यन्तराभीष्ट २ - २५ - १ | उद्दीपनप्रशमने २-२२-१ | एकाश्रयत्वे निर्दोषः 3- 3८ - १ | एको रसोऽङ्गीकर्तव्यः २-१-१ तद्यथोक्तमौचित्यं २- २४- २ | एवं ध्वनेः प्रभेदाः २- ३०-१ | औचित्यवान् यस्ता एताः २- २७-१ | कस्यचिद् ध्वनिभेदस्य ३-१४-१ कार्यमेकं यथा व्यापि अलोकसामान्यमभिव्यनक्ति १-१-२ अवधानातिशयवान् ३ - २७-१ अवस्थादिविभिन्नानां ४-८-१ अवस्थादेशकालादि ४-७-१ ३-२४-१ अविरोधी विरोधी वा अविवक्षितवाच्यस्यध्वनेः २-१-२ अविवक्षितवाच्यस्य पदवाक्यः ३-१-१ अव्युत्पत्तेरशक्तेर्वा अशक्नुवद्भिर्व्याकर्तुं असंलक्ष्यक्रमोद्योतः કારિકા अकाण्ड एव विच्छित्तिः अङ्गाश्रितास्त्वलङ्काराः अक्षरादिरचनेव योज्यते अतिव्याप्तेरथाव्याप्तेः अतो ह्यन्यतमेनापि अनुगतमपि पूर्वच्छायया अनुस्वानोपमव्यङ्ग्यः अनुस्वानोपमात्मापि अनेनानन्त्यमायाति अन्वयते वस्तुगत अपृथग्यत्ननिर्वत्यः अर्थशक्तेरलङ्कारः अर्थशक्त्युद्भवस्त्वन्यः अर्थान्तरगतिः काक्वा अर्थान्तरे सङ्क्रमितं अर्थोऽपि द्विविधोज्ञेयः अलङ्कारान्तरव्यङ्ग्यः अलङ्कारान्तरस्यापि अलङ्कृतीनां शक्तावपि उद्योत / अरिम / पंडित असमासा समासेन ३-५-१ अस्फुटस्फुरितं काव्यं ३-४७-१ आक्षिप्त एवालङ्कारः २-२१-१. आत्मनो ऽन्यस्य सद्भावे ४-१४-१ आनन्त्यमेव वाच्यस्य ४-७-२ ४-१२-२ १-८-१ ३-११-१ ३ - ४५ - १ १-१५-१ ३-११-२ ३-१३-१ ३-२५-१ ३-२१-२ ३-८-१ ३-४५-१ 3- 33 -२ १-१७-१ ३-२३-१ २-१८-२ ३-७-२ १-१-१ १-५-१ ३-४२-२ २-५-२ कृत्तद्धितसमासैश्च ३-१५-२ २- ३२ - १ | केचिद् वाचां स्थितमविषये १-१-ॐ ३- ४७-२ क्रमेण प्रतिभात्यात्मा २-२०-१ २-२-१ क्रौञ्चद्वन्द्ववियोगोत्थः १-५-२ काले च ग्रहणत्यागौ काव्यप्रभेदाश्रयतः काव्यस्यात्माध्वनिरिति काव्यस्यात्मा स एवार्थः काव्ये उभे ततोऽन्यत् काव्ये तस्मिन्नलङ्कारः

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428