Book Title: Dharmopadeshmala Vivaran
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
विषयानुक्रमणिका।
गाथायाम् विषयाः
पृष्ठे । गाथायाम् विषयाः तत्र वेश्याकथानकम् [३७] १११ तत्र दर्दुरदेवकथा [ ६२] तत्रैव भट्टिनीकथानकम् [३८]
४५ क्षेत्रादिषु भावतो देहानुरूपवीय सेवनीयम् ,, ,, सचिवकथानकम् [३९] १११-११२ तत्र सङ्गमाचार्यकथा [३] ३२ धर्मस्थानां त्रिदशपूज्यत्वम्
४६ छलसंगृहीतद्रव्यस्य न चिरस्थितिः तत्र नन्दिषेणसाधुकथा [४०] ११२-११५ तत्र आभीरीवञ्चकवणिक्कथा [ ६४] १३३ तत्रैव सुलसाकथा[४] २१५-११६ ४७ विषमपि पुण्यशालिनोऽमृतं जायते १३४ ३३ वृषभादिदर्शनात् सम्बुद्धाः ५१६-१२२ तत्र सुभूमचक्रवर्तिकथा [३५] ४ प्रत्येकबुद्धाः [४२-४५]
४८ श्रावकाणामपि कार्य सुरा नित्यं वर्तन्ते ३४ सनिदानस्य तपसो दीर्घसंसारः फलम् १२३
तत्र चेटकनृपकथा [१६] तत्र ब्रह्मदत्तचक्रवर्तिकथा [४६ ]१२३-१२६
४९ महामहिमानं प्राप्य गर्यो न कर्तव्यः तत्रैव प्रथमवासुदेव (त्रिपृष्ठ)
तत्र चित्रकरसुता (राजमहिला) कथा [१७] १२४-१२६
कथा/६७] १३७
५० भाववर्जिताया मुनिचेष्टानो न मोक्षः सनिदाने तपसि नवमबासुदेव
कथा [४८] १२६-१२७ तत्र अङ्गमर्दककथा [१८] ३५ कर्मवशेन मुनिव्रतस्य परिहरणं पुनरपि
, सुबन्धुसचिव कथा [ ६९] ,, म्वीकरणम् | ५१ पापभीरवो दीयमानमपि राज्यं न गृहन्ति १४० तत्र नन्दिषेणमुनिकथा [४९]
तत्र अभयमहाशालयोः कथानके[७०,७१ ] ३६ द्रव्य-क्षेत्र-काल-भावानङ्गीकृत्य अपवाद
५२ श्रुतानुसारेण कालानुरूपा क्रिया कर्तव्या , पदासेवनम्
तत्र केशिगणधरकथा [७२] १४०-१४२ तत्र आर्यवज्राख्यानकम् । ५० ]
५३ सत्यपि मोक्षसुखे सुखबिन्दुमिच्छन् ३७ जानताऽपि गुरुसमीपे भक्त्या श्रोतव्यम् ,
विपुलानि दुःखानि सहते १४३ तत्र गणधारिगौतम उदाहरणम् [५१] ,, ३८ सुपुरुषचेष्टां दृष्ट्वा क्रूरकर्माणोऽपि बुध्यन्ते ,
तत्र मधुबिन्दुकूपनरकथा [७३]
५४ सन्देहे ज्ञातजिनवचना मुनयः प्रष्टव्याः तत्र चिलातस्य कथा [५२] तत्रैव प्रभवस्य कथा [५३]
तत्र श्रेणिकनृपकथा [७४] ३९ केचन मूढ कृपण इव भोगानभुक्त्वाऽपि
५५ ज्ञातजिनवचना गृहिणोऽपि धर्मे नरकं ब्रजन्ति १२९
ऽस्थिरमपि स्थिरं कुर्वन्ति तत्र पिण्डोलककथा [५४]
तत्र अभयमन्त्रिकथा [७५] . ,, केचन भोगान भुक्त्वा धौतकर्माणः
| ५६ क्षान्तो केवलज्ञानम्
सिद्धिं यान्ति , तत्र चण्डरुद्रशिष्यकथा [७६] , तत्र भरतचक्रवर्तिकथा [ ५५] ,, , स्कन्दकशिप्यकथा [७७] , ४० तदनुरूपचेष्टाभिः हृदयगतः सदभावो ग्राह्यः ,, ५७ रमणीजनप्रतारिता विदग्धपुरुषा अपि तत्र चाणक्यकथा [५६] १२९-१३०
हसनीया भवन्ति १४६ ४१ गुरुवचनमश्रद्दधानाः भवे हिण्डन्ते , तत्र द्विजतनयकथा [७८] २४६-१४८ तत्र गोष्ठामाहिल-जमालि रोहगुप्तानां ५८ इच्छा (आज्ञा) यां स्थिताः शिष्या ग्राह्याः,,
निवानां त्रयस्य चरितं [५७-५२.] ,, तत्र सिंहगिरिकथा ७९.] ४२ विज्ञानलवेनापि हतमूर्खः सुरगुरुमप्यवमन्यते । , आज्ञायामवर्तमानाः शिष्या मोक्तव्याः ,, तत्र परिव्राजक-पोट्टशालदृष्टान्तः[६०]., 'तत्र कालकसूरिकथा [८०] ४३ अज्ञानिविचेष्टितं ज्ञानिनां चरणहेतु भवति १३१ ५९ निर्जरार्थ साधुभ्यो दातव्यम्
१५० तत्र नागिलकथा [६१]
" तत्र घृत-वस्त्र-पुष्यमित्र४४ तीर्थङ्करभाववन्दने फलम्
कथा [ ८१-८२] १५१
१४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 296