Book Title: Dharmamrut Sagar
Author(s): Ashadhar
Publisher: Bharatiya Gyanpith

Previous | Next

Page 393
________________ १९९ ३२८ ३२३ २९१ २०२ ३५८ धर्मामृत ( सागार) मन्त्रादिनापि बन्धादि १६१ यदौत्सर्गिकमन्यद्वा ३२६ ममेदमिति संकल्प १९६ यद् गुणायोपकाराय २०४ । महाव्रतानि रक्षोच्चैः ३३७ यद्वस्तु यद्देशकाल १७७ मा काङ्क्षी वि ३३५ यन्मुक्त्यङ्गमहिंसैव १५५ मा गां कामदुधां . ३४२ यमपालो ह्रदेऽहिंस ३४२ मा समन्वाहर प्रीति ३३४ यस्त्वेकभिक्षानियमो ३०२ मिथ्यात्वं वम सम्यक्त्वं ३३७ या त्वभावितमार्गस्य ३१७ मिथ्यादिशं रहोभ्याख्यां १८० यावज्जीवमिति त्यक्त्वा ६४ मिथ्येष्टस्य स्मरन् ३४४ यावद् गृहीतसंन्यासः ३४८ मुञ्चन् बन्धं वधच्छेदा १५७ यावन्न सेव्या विषया ११४ मुञ्चेत् कंदर्पकौत्कुच्य २१२ ये यजन्ते श्रुतं भक्त्या ८५ मुहुरिच्छामणुशोऽपि ३५१ योग्यं विचित्रमाहारं ३३१ मुहूर्तयुग्मोर्ध्वमगालनं १३१ योग्यायां वसतौ काले ३२३ मुहूर्तेऽन्त्ये तथाद्येऽह्रो १३० योऽत्ति त्यजन् दिनाद्यन्त १६९ मूलोत्तरगुणनिष्ठा २९ .. यो मुमुक्षुरघाद् मोक्तुं भोगोपभोगाङ्ग १७८ यः परिग्रहसंख्यान मोक्ष आत्मा सुखं नित्यः २३३ मोक्षोन्मुख क्रियाकाण्ड [ र] २७६ रत्नत्रयोच्छ्रयो भोक्तु २४७ [य] रागजीववधापाय यजेत देवं सेवेत ७१ रागावेषान्ममत्वाद्वा यतिः स्यादुत्तमं पात्रं २४४ रागादिक्षयतारतम्य यतीन्नियुज्य तत्कृत्ये ३३० रात्रावपि ऋतावेव २८६ यत्कर्ता किल वज्रजङ्घ २४९ रात्रिभक्तवतो रात्रौ २८६ यत्तारयति जन्माब्धेः २४३ रात्री मुषित्वा कौशाम्बी ३४३ यत्प्रसादान्न जातु रूपैश्वर्यकलावर्य यत्प्रसिद्ध रभिज्ञान यत्प्राक् सामायिकं २८२ यत्प्रागुक्तं मुनीन्द्राणां ३०७ लब्धं यदिह लब्धव्यं २७५ यत्र सत्पात्रदानादि १६८ लोकद्वयाविरोधीनि यत्स्वस्य नास्ति १७८ लोकयात्रानुरोधित्वात् यथाकथञ्चिद् भजतां ८४ यथादोषं कृतस्नानो २६५ 1 [व] यथा प्राप्तमदन् २९६ वरमेकोऽप्युपकृतो यथा विभवमादाय वर्तेत न जीववधे यथाशक्ति यजेतार्हद्देवं वसेन्मुनिवने नित्यं यथास्वं दानमानाद्यैः वस्त्रनाणकपुस्तादि १३५ यदेकविन्दोः वार्धारा रजसः शमाय ७४ वाद्यादिशब्दमाल्यादि २५९ वास्तुक्षेत्रे योगाद् वासुपूज्याय नमः ३३९ विदीर्ण मोहशार्दूल २९३ विद्या मन्त्राश्च सिद्धयन्ति २८७ विना सुपुत्रं कुत्र स्वे १४३ विनेयवद् विनेतृणां ८३ विन्यस्यैदंयुगीनेषु विरतिः स्थूलबधादे १४८ विवेकाक्ष कषायाङ्ग विशुद्धिसुधया सिक्तः विश्रम्य गुरुसब्रह्म २६९ विषयेषु सुखभ्रान्ति १०० विष्वक् जीवचिते लोके १६४ व्याध्याद्यपेक्षयाम्भो वा ३३६ व्युत्पादयेत्तरां धर्मे १३७ व्रतमतिथिसंविभाग: २४२ व्रतयेत्खरकर्मात्र २२२ व्रत्यते यदिहामुत्र श] शय्योपध्यालोचनान्न ३२८ शलाकयेवाप्तगिरा शान्ताद्यष्टकषायस्य १५३ शिक्षयच्चेति तं शिक्षाव्रतानि देशाव- २२६ शिरीषसुकुमाराङ्गः ३४९ शीलवान्महतां मान्यो ३०६ शुद्धमौनान्मनः १७२ शुद्ध श्रुतेन स्वात्मानं ३४६ शूद्रोऽप्युपस्काराचार शून्यध्यानकतानस्य २७७ शूले प्रोतो महामन्त्रं ३४० श्रद्धा स्वात्मैव शुद्धः श्रावको वीरचर्याहः ३०४ श्रावक : श्रमणो वान्ते ३२० श्रुतस्कन्धस्य वाक्यं श्रुत्वातिकर्कशाक्रन्द श्रेयो यत्नवतोऽस्त्येव m mur २०५ [ल ] २६८ १७७ ५ २५९ १५४ ३०२ ३४५ ७८ १७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410