Book Title: Dharmamrut Sagar
Author(s): Ashadhar
Publisher: Bharatiya Gyanpith

Previous | Next

Page 392
________________ श्लोकानुक्रमणी ३५७ प्राणान्तेऽपि न भक्तव्ये ३०५ प्राणिहिंसापितं प्राण्यङ्गत्वे समे प्रायः पुष्पाणि नाश्नीयात् १२९ प्रायार्थी जिनजन्मादि ३२२ प्रारब्धो घटमानः १२४ प्रार्थयेदन्यथा भिक्षा ३०१ प्रोक्तो नित्यमहोऽन्वहं ३११ २३९ २१५ ७२ नवकोटिविशुद्धस्य २४५ नवनिष्टापरः सो २९५ न हन्मीति व्रतं १६१ न हिंस्यात् सर्वभूतानि ११५ नाथामहेऽद्य भद्राणां नामतः स्थापनातोऽपि नालीसूरणकालिन्द २१७ नावश्यं नाशिने नास्वामिकमिति ग्राह्यं १८३ नित्यं भर्तृमनीभूय १३८ नित्याष्टाह्निकसच्चतुर्मुख ३४ निद्राश्छेदे पुनश्चित्तं २७० नियमेनान्वहं किंचित् ८७ निरूढसप्तनिष्ठो २९० निर्गत्यान्यद् गृहं गच्छेत् ३०१ निर्दोषां सुनिमित्तसूचित ९२ निर्माप्यं जिनचैत्य निर्मूलयन्मलान् १२५ निर्मापके समर्प्य स्वं ३२९ निर्व्याजया मनोवृत्या निर्लाञ्छनासतीपोषौ २२२ निशां नयन्तः प्रतिमा २८२ निष्फलेऽल्पफले २६३ निस्तारकोत्तमायाथ नीरगोरसधान्यैधः २६४ नृपस्येव यतेधर्म ३१६ नैराश्यारब्धनसंग्य ३५१ न्यग्मध्योत्तमकुत्स्य न्यस्य भूषाधियाङ्गेषु ३४८ न्यायोपात्तघनो १० [ब] बन्धाद्देहोऽत्र करणानि २७२ बलिस्नपननाट्यादि ७४ बाह्यो ग्रन्थोऽङ्गमक्षाणा ३४४ ब्रह्मचारी गृही वान २८८ ब्राह्मे मुहुर्ते उत्थाय २५६ [भ] परं तदेव मुक्त्य ङ्गम् २३२ परं शंसन्ति माहात्म्य ३२१ परद्रव्यग्रहेणैव ३२७ परायत्तेन दुःखानि ३४७ परिषहभयादाशु ३३४ परिषहोऽथवा कश्चित् ३४६ पर्वपूर्वदिनस्यार्द्ध पलमधुमद्यवदखिल पाक्षिकाचारसंस्कार पाक्षिकादिभिदा त्रेधा पात्रागमविधिः पादेनापि स्पृशन्नर्थ २८३ पानं षोढा घनं लेपी ३३३ पापोपदेशो यद्वाक्यं २०९ पार्वे गुरूणां नृपवत् ८७ पिण्डो जात्याऽपि नाम्नापि ३१५ पिण्डशुद्धयुक्तमन्नादि २४५ पिप्पलोदुम्बरप्लक्ष पीडा पापोपदेशाद्ये २०८ पीते यत्र रसाङ्गजीव ४५ पुत्रः पुपूषो स्वात्मानं २९२ पुद्गलक्षेपणं शब्द पुरेऽरण्ये मणौ रेणौ २७६ पूजयोपवसन् पूज्यान् २४० पुरुप्रायान् बुभुक्षादि ३४८ पूर्वेऽपि बहवो यत्र ३४४ प्रतिग्रहोच्चस्थानाध्रि २४४ प्रतिपक्ष भावनैव १८६ प्रतिपत्तो सजन्नस्यां प्रतिष्ठायात्रादि प्रतीतजैनत्वगुणे प्रथमाश्रमिणः प्रोक्ता २८७ प्रमत्तो हिंसको हिंस्यः प्रमादचर्यां विफलं २११ प्रयतेत समिण्या १३९ प्रस्थितो यदि तीर्थाय ३२२ प्रह्लासितकुदृग्बद्ध ३३८ प्राग्जन्तुनामुनानन्ता २२१ २२९ ३ भक्त्या मुकुटबद्धैर्या भजन् मद्यादिभाजस्स्त्री १२६ भजेद्देहमनस्ताप १३८ भावो हि पुण्याय मतः १०१ भृत्वाऽऽश्रितानवृत्या ११३ भृशापवर्तकवशात् ३१३ भुञ्जतेह्नः सकृद्वर्या भूरेखादिसदृक्कषाय २४ भोगः सेव्यः सकृदु २१४ भोगित्वाद्यन्तशान्ति ११० भोगोपभोगकृशनात् २१९ भोगोऽयमियान्सेव्यः २१४ भो निजिताक्ष विज्ञात ३३१ भ्रमति पिशिताशनाभिः ५१ [म] मद्यपलमधुनिशासन मद्यादिविक्रयादीनि मधुकृतवातघातोत्थं मधुवन्नवनीतं च ५५ मध्ये जिनगृहं हासं २६३ मनो मठकठेराणां ८३ ३३४ १४७ ११४ १२६ [प] पञ्चधाणुव्रतं त्रेधा पञ्चम्यादिविधि पञ्चसूनापरः पापं पञ्चाचारक्रियोद्युक्तो पञ्चात्रापि मलानुज्झेत् पञ्चाप्येवमणुव्रतानि २४८ २९७ २३५ २०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410