Book Title: Dharmamrut Sagar
Author(s): Ashadhar
Publisher: Bharatiya Gyanpith

Previous | Next

Page 396
________________ पद्यानुक्रमणी १३७ [ अ] अन्नं पानं खाद्यं [ र. श्रा. १४२ ] ३३,१६५, २८६ अक्रमकथनेन यतः [पु. सि. १९] ४० अन्नं प्रेतपिशाचाथै [ यो. शा. ३।४८ ] १६७ अघ्नन्नपि भवेत्पापी [ सो. उ. ३४१ ] ११५ अन्यविवाहकरण [र. श्रा. ६० ] १९५ अङ्गारभ्राष्ट्रकरणं [ यो. शा. ३।१०२] २२३ अन्यायोपाजितं वित्तं १२ अङ्गारवनशकट [ यो. शा. ३।१०० ] २२३ ___ अह्नो मुखेऽवसाने च [ यो. शा. ३।६३ ] १६९ अजीर्णे भोजनत्यागी [ यो. शा. ११५२ ] ११ अपत्यं धर्मकार्याणि [ मनु. ९।२८ ] अज्ञाततत्त्वचेतोभिः [ सो. उ. ८०५ ] १०७ अपात्रदानतः किचिन्न [ अमि. श्रा. ११०९० ] १०८ अणुव्रतानि पञ्चव [वरांग. १५।११] १४७ अपात्राय धनं दत्ते [ अमि. श्रा. १११९७ ] १०८ अतति स्वयमेव गृहं [ अमि. था. ६।९५ ] २४३ अपि चैषां विशुद्धयङ्ग [ महापु. ३९।१४५ ] ३६ अतिप्रसङ्गहानाय [ सो. उ. ३२४ ] १७१ अभिमानभयजुगुप्सा [पु. सि. ६४] अतिवाहनातिसंग्रह [र, श्रा. ६२] २०१ अभ्यन्तरं दिगवधे [ र. श्रा. ७४ ] २०८ अत्ति यः कृमिकुलाकुलं [अमि. श्रा. ५।१८] ४६ अभ्याख्यानं करस्फोटं ८७ अत्युक्तिमन्यदोषोक्तिः [सो. उ. ३७६ ] १७६ अभ्युत्थानमुपागते अथवावश्यकदर्शन ३२८ अमी भोजनतस्त्याज्याः [यो. शा. ३१९९] २२३ अथवा शय्या संस्तर ३२८ अम्भश्चन्दनतन्दुलोद्गम [ सो. उ. ५५९] ७५ अथवा समाधि ३३६ अम्हादो णत्थि भयं अदत्तस्य परस्वस्य [ सो. उ. ३६४ ] १८१ अयुक्तियुक्तमन्नं १८ अदेशकालयोश्चर्यां [ यो. शा. ११५४ ]. ११ अर्कालोकेन विना [पु. सि. १३३ ] अद्भिः शुद्धिं निराकुर्वन [ सो. उ. ३६४ ] अर्थस्य संग्रहे चैतां [ मनु. ९।११ ] १४० अनतिव्यक्तगुप्ते च [ यो. शा. ११४९ ] ___ ११ अर्थादौ प्रचुरप्रपञ्च [ पद्म. पं. १२२८ ] अनर्थदण्डेभ्यो विरतिः २०४ अर्थेष्वलभ्येष्वकृतप्रयत्न २६८ अनवेक्षा प्रतिलेखन [ सो. उ. ७५६ ] २४१ अर्हच्चरणसपर्या [ र. श्रा. १२० ] ७२ अनवरतमहिंसायां [पु. सि. २९ ] ३२३ अहंदूपे नमोऽस्तु [ सो. उ. ८१६ ] २६२ अनिन्दितैः स्त्रीविवाहै [ मनु. ३३४२ ] ९५ अलियं न जंपणीयं [ वसु. श्रा. २१० ] अनुत्पत्तौ समासेन २६८ ___ अल्पफल बहुविधाता [ र. श्रा. ८५ ] २१५ अनुमतिरारम्भे वा [ र. श्रा. १४६ ] २९५ अवतारक्रिया सैषा [ महापु. ३९।३५ ] अनुमन्ता विशसिता [ मनु. ५।५१ ] अवतारो वृत्तलाभः [ महापु. ३८०६४ ] अनुसरतां पदमेतत् [ पु. सि. १६ ] ४० अवधेर्बहिरणुपाप [ र. श्रा. ७० ] २०६ अन्तःक्रियाधिकरणं [ र. श्रा. १२३ ] ३१३ अवरेणा वि आरंभ अन्तराङ्गारिषड्वर्ग [ यो. शा. ११५६ ] अविद्यासंज्ञितस्तस्मात् [स. तं. १२] अन्तर्मुहूर्तात्परतः ५५ अवितीर्णस्य ग्रहणं [पु. सि. १०२] १८१ ३४१ ५८ १७६ Jain Education International - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410