Book Title: Dharmamrut Sagar
Author(s): Ashadhar
Publisher: Bharatiya Gyanpith

Previous | Next

Page 394
________________ [ स ] संकल्पपूर्वकः सेव्ये संक्लेशाभिनिवेशेन संन्यासो निश्चयेनोक्तः संलिख्येति वपुः कषाय संसृष्टेि स ग्रन्थविरतो यः सङ्घश्री भावयन् सचित्तं तेन संबद्ध सचित्तभोजनं यत्प्राङ् णमो अरिहंताण सत्कन्यां ददता सत्रमप्यनुकम्प्यानां स द्वेधा प्रथमः श्मश्रु सर्मणोऽपि दाक्षिण्या सन्तापरूपो मोहाङ्ग सन्तोषपोषतो यः सन्धातकं त्यजेत् सर्वं स प्रोषधोपवासी स प्रोषधोपवासो सतोत्तानशया समयिक साधक समरसरसरङ्गोद्गम समाधिसाधनचणे समाध्युपरमे शान्ति समीक्ष्य व्रतमादेय सम्पूर्ण दृग्मूलगुणः Jain Education International ११४ १८२ ३४६ ३५२ १७१ २९१ ३३७ २२० २८४ ३४० ९७ ८३ ३०० २६४ १८९ १५७ १२७ २८१ २३६ १०९ ८८ १९० ३२१ २५७ ११४ १४५ श्लोकानुक्रमणी सम्यग्गुरूपदेशेन सम्यक्त्व ममलममला सम्यग्भावित मार्गो सर्वं फलमविज्ञातं सर्वेषां देहिनां दुःखाद् सल्लेखनां करिष्येऽहं सल्लेखनाऽसंलिखतः सहगामी कृतं येन सहपांसुक्रीडितेन सागारो वाऽनगारो वा सापेक्षस्य व्रते हि सामग्रीविधुरस्यैव सामायिकं सुदुःसाध सा मे कथं स्यादुद्दिष्टं साम्यामृतधौतान्त सायमावश्यकं कृत्वा सोमविस्मृति सुकलत्रं विना पात्रे सुदृनिवृत्त तपसां सुदृङ् मूलोत्तरगुण सेयमास्थायिका सैषः प्राथमकल्पिको सोऽस्ति स्वदार संतोषी स्त्रियं भजन् भजत्येव स्त्रीणां पत्युरुपेक्षैव स्त्रीतश्चित्तनिवृत्तं स्त्रीवैराग्यनिमित्तैक D २६७ २१ ३१७ १२९ ११२ ३०७ ३१९ ३०७ ३३४ १४६ १६१ ३०९ २३४ २९६ २५८ २६९ २०७ ९९ २९८ २७९ २६१ ११९ १८७ १९१ १३८ २७३ २८५ For Private & Personal Use Only स्त्र्यारम्भसेवासं क्लिष्ट स्थानादिषु प्रतिलिखेत स्थानेऽनन्तु पलं स्थास्यामीदमिदं यावत् स्थित्वा भिक्षां धर्मलाभं स्थूललक्षः क्रियास्तीर्थ स्थूल हिसानृतस्य स्थूलहिंस्याद्याश्रयत्वात् स्नपनाच स्तुति स्फुरत्येकोपि जैनत्व स्यान्मैत्र्याद्युपबृंहितो स्वपाणिपात्र एवात्ति स्वयं समुपविष्टोऽद्यात् स्वमपि स्वं मम स्याद्वा स्वस्त्रीमात्रेऽपि सन्तुष्टो स्वाध्यायं विधिवद् स्वाध्यायादि यथाशक्ति [ ह ] हरिताङ्कुरबीजाम्बु हिंसादानं विषास्त्रादि हिंस्यहिंसक हिंसा हिंस्रदुःखसुखप्राणी हिंस्रः स्वयं मृतस्यापि हिंसार्थत्वान्न भूगेह ह्रीमान् महद्धिको ३५९ ७८ ३०० ४६ २२७ ३०१ ११७ ५९ १५२ २३८ ९० ३७ ३०३ ३०० १८३ १९१ २६२ ३४० २८२ २०९ १६२ ११६ ४९ २५० ३२६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410