Book Title: Dharmamrut Sagar
Author(s): Ashadhar
Publisher: Bharatiya Gyanpith

Previous | Next

Page 391
________________ ३५६ o २२७ २०६ २४९ कौपीनेऽपि समर्छत्वा ३२५ क्रमेण पक्त्वा फलवत् ३१४ क्वापि चेत्पुद्गले सक्तो ३३२ क्रियासमभिहारोऽपि २७५ क्षणे क्षणे गलत्यायु २७४ क्षालिताघ्रिस्तथैवान्तः २५९ mr mr mr r GGWWG ३४७ २७० ३४७ १२३ ७८ ३२ २५९ १७० १२० १९८ الله له م له له کا धर्मामृत ( सागार) [त] ततो गत्वा गुरूपान्तं ततो निर्यापकाः कर्णे ३३७ ततो यथोचितस्थानं ततश्चावर्जयेत्सर्वान् ततः पात्राणि संतl ततः प्राभातिकं कुर्यात् तत्त्वार्थं प्रतिपद्य तत्त्वमप्यङ्ग सङ्गत्य ३५० तत्तव्रतास्त्रनिभिन्न २९९ तत्तादृक् संयमाभ्यास २८६ तत्र न्यञ्चति नो विवेक ३०६ तत्रादौ श्रद्दधज्जैनीमाज्ञा ४१ तदाखिलो वणिमुख ३३६ तदिदानीमिमां भ्रान्तितदिदं मे धनं धर्म्य तदेनं मोहमेवाह तद्वच्च न सरेद् व्यर्थं २१२ तद्वद् द्वितीयः किंत्वार्य तद्वद् दर्शनिकादिश्च १२४ तपः श्रुतोपयोगीनि ११० ताताद्ययावदस्माभिः २९२ तीर्णो भवार्णवस्तैर्ये ३२३ तीव्र दुःखैरतिक्रुद्ध ३४९ तृणपूलबृहत्पुञ्ज ३४८ त्यक्ताहाराङ्गसंस्कार २८१ त्यजेत्तौर्यत्रिकासक्ति १३४ त्याज्याः सचित्तनिक्षेपो २५२ त्याज्यानजस्रं विषयान् त्रिस्थानदोषयुक्ताया त्वां यधुपैमि न पुनः १६७ [द] दर्शनप्रतिमामित्थ १४४ दर्शनिकोऽथ व्रतिकः १२३ दानशीलोपवासार्चा ३०५ दायादाज्जीवतो राज १३५ दिग्विरत्या बहिः सीम्नः २०६ aaammm MY ० ० दिग्व्रतपरिमित देश दिग्वतोद्रिक्तवृत्तघ्न द्वीपेष्वर्धतृतीयेषु दुःखमुत्पद्यते जन्तो दुःखाग्निकीलै दुःखावर्ते भवाम्भोधौ दुःखं संकल्पयन्ते दुर्लेश्याभिभवाज्जातु दृक्पूतमपि यष्टारं दृष्टया मूलगुणाष्टकं दृष्ट्वा जगद्बोधकरं दृष्ट्वार्द्रचर्मास्थिसुरा देशयमनकषाय देशसमयात्मजात्या देहादिवैकृतैः सम्यङ् देह एव भवो जन्तो देहाहारेहितत्यागात् दैवाल्लब्धं धनं दोषो होढाद्यपि द्यूताद्धर्मतुजो बकस्य द्यूते हिंसानृतस्तेय [ध] धन्यास्ते जिनदत्ताद्याः धन्यास्ते येऽत्मजन् धर्मध्यानपरो नीत्वा धर्मपात्राण्यनुग्राह्या धर्मं यशः शर्म च धर्मसन्ततिमक्लिष्टां धर्मान्नान्यः सुहृत् धर्माय व्याधिभिक्ष धर्मार्थकामसध्रोचो धिग्दुषमाकालरात्रि [ख] खण्डश्लोकैस्त्रिभिः [ग] गवाद्यै नैष्ठिको वृत्ति १५९ गहनं न तनोनिं ३२० गृद्धयै हुङ्कारादिसंज्ञा गृहवासो विनारम्भा १५६ ग्रहणास्तरणोत्सर्गा २४१ [च] चर्मस्थमम्भः स्नेहश्च १२७ चित्तकालुष्यकृत्काम २१० चित्रकूटेऽत्र मातङ्गी ५८ चित्रं पाणिगृहीतीयं २७३ चैत्यादौ न्यस्य शुद्ध चैत्यालयस्थः स्वाध्याय २९६ चोरप्रयोगचोराहत १८४ चौरव्यपदेशकर [ज] जन्ममृत्यजरातङ्काः जलोदरादिकृचूका जाग्रत्तीवकषायकर्कश १३३ जाता जैनकुले पुरा ६५ जिनधर्म जगबन्धु १११ जिनार्चा क्रियते भव्य ७३ जिनानिव यजन् सिद्धान् ८४ जीवितमरणाशंसे ३२९ ज्ञानमयं तपोऽङ्गत्वा १०२ ज्ञानादिसिद्धयर्थतनु २४२ ज्ञानिसङ्गतपोध्यान ३७२ १३४ १३१ २७८ २७२ २३९ ८८ पवान् ४० ३२४ ३०६ ३१८ ११२ ८१ [न ] न चात्मघातोऽस्ति न धर्मसाधनमिति नरत्वेऽपि पशूयन्ते ३१२ ३११ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410