Book Title: Dharm Sarvasvadhikar tatha Kasturi Prakaran
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 138
________________ १३४ सौजन्यं जनकः प्रसूरुपशमस्त्यागादरः सोदरः। पत्नी पुण्यमतिः सुहृद्गुणगणः पुत्रस्त्रपासंगमः ॥ नैर्दन्यं नगिनी दया च मुहिता प्रीतिश्च मातृस्वसा। साजानंदकुटं कुटुंबकमिदं प्राहुः सतां धीधनाः ॥ १७ ॥ अर्थ-सजानतारूपी पिता,शांततारूपीमाता,दानना. श्रादररूपी नाइ,पुण्यनी बुद्धिरूपी स्त्री, गुणोना समूहरूपी मित्र,लजानासंगरूपीपुत्र,निर्दनतारुपीबेहेन, दयारूपीदीकरी,तथाप्रीतिरूपी मासी,एवी रीतनुश्रानंदनासमूहरूप सऊनोनुं कुटुंब बुद्धिवानोए कहेढुंबे. अर्चाहतां संयमिनां नमस्या । संगः सतां संश्रुतिरागमानाम् ॥ दानं धनानां करुणांगनाजां। मार्गोऽयमारुदितः शिवस्य ॥ १७१॥ अर्थ-अरिहंत प्रजुयोनी पूजा, संयमधारीने नमस्कार, सङनोनो संग, आगमोनुं श्रवण, तथा अव्योनुं दान, एवी रीतनो मोक्षमार्ग उत्तम माणसोए दयालु माणसोमाटे कहेलो . ॥ ११ ॥ विस्फुर्तिमत्कीर्तिरनिंद्यविद्या । समृधिरिया रमणीयरूपम् ॥ सौलाग्यसिद्धिर्विमलं कुलं च । फलानि धर्मस्य षमप्यमूनि ॥ १७ ॥ अर्थ-स्फुरायमान थती कीर्ति, पवित्र विद्या, वृद्धि Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144