Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ धर्म संग्रहणि, HLORORSCIEAAAAACACAMARS शब्दार्थः, स संगृह्यतेऽनयेति धर्मसंग्रहणिः-धर्मखतत्त्वाभिधायी प्रकरणविशेष इतियावत् तां, वक्ष्यामि एतक्रियापदापेक्षश्च नत्वेति पूर्वकालक्रियानिर्देशः, अस्माच क्रमभाविक्रियाद्वयककर्षभिधानादेकान्ताविकारिपक्षः क्षणिकपक्षश्च निरस्तो द्रष्टव्यः, तत्रैवंविधव्यवहारासम्भवात् , एतचोत्तरत्र खयमेव प्रपञ्चयिष्यति । तामेव धर्मसंग्रहणि विशेषयति-पयडत्थं' प्रकटार्थी प्रकटः-स्थूरयुक्त्याऽभिधीयमानत्वात् अर्थोऽभिधेयं यस्यास्ताम् । कथं पुनर्वक्ष्यामीत्यत आह–'समासेन' संक्षेपेण । अनेन चैतदाह-यद्यपि पूर्वाचार्यैरतिगम्भीरमतिविस्तरेण धर्मख-3 तत्त्वमावेदितं, तथापि दुष्षमानुभावेनापचीयमानमेधायुरादिगुणानामैदंयुगीनजन्तूनां नोपकाराय तद् जायत इति तान् प्रति संक्षेपेण धर्मसङ्ग्रहणिरेषा प्रारभ्यते। किमर्थमित्याह-'सपरुवयारठाए' स्वपरोपकाराय । तत्र परेषाम्आत्मव्यतिरिक्तानामुपकारो-मिथ्यात्वादिदोषापनयनेन सम्यक्त्वाद्यनुत्तरगुणाध्यारोपणं, खस्य त्वशुभकर्मनिर्जरादिः । इह च यद्यपि परोपकारे सत्यवश्यमात्मनोऽपि कृपाविशेषयोगतो यथोदित उपकारो भवति, अनुग्रहबुद्ध्या : प्रवृत्तेः, तथापि यदा क्लिष्टकर्मोदयवशेन यथावस्थितवस्तुतत्त्वानवगत्या परेषामुपकारामावस्तदाप्यात्मनोऽनुग्रहबुद्ध्या प्रवृत्तस्य सतोऽवश्यमुपकारो भवतीति मन्यमानः खशब्दोपादानमकार्षीदिति । इयं च गाथा साक्षाकरणस्याभि|धेयप्रयोजनमेव वक्तुं प्रवृत्ता, द्विविधं हि प्रकरणशरीरं-शब्दोऽर्थश्च । तत्र शब्दोऽर्थप्रतिपादनफलत्वात् क्वचिदपि खतो न निष्फलारम्भः, अर्थस्तु क्वचिनिष्प्रयोजनोऽपि दृष्टः, तादृशं च नारम्भणीयं, प्रेक्षावतां सर्वस्याप्यारम्भस्यार्थि in Education Intematona For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 424