Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
CCESCREENSH
सपरुवगारट्टाए जिणवयणं गुरुवदेसतो णाउं।
वोच्छामि समासेणं पयडत्थं धम्मसंगहणिं ॥३॥ असति हि प्रयोजनाधभिधाने प्रेक्षावतामेवमाशङ्का प्रवर्त्तत-निष्फलमस्याभिधेयं, काकदन्तपरीक्षावत् , अशक्यानुष्टानं वा, सत्यपि फले सर्वव्याधिहरानन्तचूडारत्नधारणोपदेशवत् , अनभिमतं वा श्रवणप्रयोजनं, मातृविवाहोपदेदशवत्, अतो वा प्रकरणालघुरन्यस्तस्य प्रयोजनस्य प्राप्त्युपायो भविष्यतीति । न चासामन्यतमयाऽप्याशङ्कया प्रेक्षा-16
वान् प्रवर्त्तत, तद्वत्ताहानिप्रसङ्गात् , अतस्तन्निवृत्त्यर्थमेष प्रयोजनाडुपन्यास इति । नन्वयं प्रयोजनाडुपन्यासो|ऽनर्थकः, अतः सम्यक प्रयोजनाद्यनवगतः, सकलप्रकरणार्थपरिज्ञानपुरस्सरा हि प्रयोजनाद्यवगतिः, सा कथमतो भवितुमर्हतीति, न, अस्मादेव प्रयोजनाद्युपन्यासात्सामान्येन सम्यक् प्रयोजनाद्यवगतेः, तथा लोके व्यवहारदर्शनात् । सामान्येन तदवगतावेव च तद्विशेषपरिज्ञानार्थ प्रकरणे प्रेक्षावतां प्रवृत्तिर्नान्यथेति, तप्रवृत्त्यर्थत्वान्नासावपार्थक इति स्थितम् ॥ तत्र व्याख्या-रागादिशत्रुजेतृत्वाजिनः तस्य वचनम्-आचाराद्यनेकविधम् , अर्थतस्तेन प्रणी-2
तत्वात् , तत् ज्ञात्वा-अवबुध्य । कुत इत्याह-गुरूपदेशात् , गृणाति यथावस्थितमर्थमिति गुरुस्तस्योपदेशः-पूर्वापरसूदत्रावयवानावाधयाऽभिधेययाथात्म्यनिर्देशः तस्मात् । ततः किमित्याह-वक्ष्यामि धर्मसङ्ग्रहणिं, धर्मो-वक्ष्यमाण
ORORSCOREAK
Jain Education Inter
For Private & Personel Use Only
diww.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 424