Book Title: Dharm Sangraha Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૪૮
धर्मसंग्रह भाग-१ / प्रथम अधिकार | Ts-२० "परलोगहिअंध(स)म्मं, जो जिणवयणं सुणेइ उवउत्तो । अइतिव्वकम्मविगमा, उक्कोसो सावगो इत्थ ।।१।।" [पञ्चाशक ११२, श्रावकधर्मविधि-२] इत्यादिभिरसाधारणैः श्रावकशब्दप्रवृत्तिहेतुभिरधिकारित्वमुक्तम्-यतिधर्माधिकारिणोऽप्येवं तत्प्रस्तावे वक्ष्यमाणा यथा“पव्वज्जाए अरिहा, आरिअदेसंमि जे समुप्पन्ना । । जाइकुलेहिं विसिट्ठा, तह खीणप्पायकम्ममला ।।१।। तत्तो अ विमलबुद्धी, दुलहं मणुअत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं, चवलाओ संपयाओ अ ।।२।। विसया य दुक्खहेऊ, संजोगे निअमओ विओगुत्ति । 'पइसमयमेव मरणं, इत्थ विवागो अ अइरुद्दो ।।३।। एवं पयईए च्चिअ, अवगयसंसारनिग्गुणसहावा। तत्तो अ तव्विरत्ता, पयणुकसायप्पहासा य ।।४।। सुकयन्नुआ विणीआ, रायाईणमविरुद्धकारी अ। कल्लाणंगा सड्ढा, धीरा तह समुवसंपन्ना ।।५।।" [पञ्चवस्तुके गा. ३२-६]
इति पृथक् पृथक् प्रतिपादितास्तथाप्येभिरेकविंशत्या गुणैः कतमधर्मस्याधिकारित्वमिति न व्यामोहः कार्यः, यत एतानि सर्वाण्यपि शास्त्रान्तरीयाणि लक्षणानि प्रायेण तत्तद्गुणस्याङ्गभूतानि वर्तन्ते चित्रस्य वर्णकशुद्धिविचित्रवर्णतारेखाशुद्धिनानाभावप्रतीतिवत् । प्रकृतगुणाः पुनः सर्वधर्माणां साधारणभूमिकेव चित्रकराणामिति सूक्ष्मबुद्ध्या परिभावनीयम् । यदुक्तम्दुविहंपि धम्मरयणं, तरइ नरो धित्तुमविगलं सो उ । जस्सेगवीसगुणरयणसंपया होइ सुत्थित्ति ।।१।।
ते च सर्वेऽपि गुणाः प्रकृते संविग्नादिविशेषणपदैरेव संगृहीता इति सद्धर्मग्रहणार्ह उक्तः ।।२०।। टीमार्थ :
शास्त्रान्तरे ..... उक्तः ।। सने शास्त्रान्तरमांधभलिहु ग्रंथ त सन्य सेवा शास्त्रमा सेवीश ગુણોથી ધર્મગ્રહણયોગ્ય જીવ થાય છે એ પ્રમાણે પ્રતિપાદન કરાયું છે. તે આ પ્રમાણે –
धर्मरत्नने योग्य - १. अपु६ २. ३५वान 3. प्रतिसौम्य ४. सोsप्रिय ५. अडूर १. भीर 9. 16 ८. સુદાક્ષિણ્યવાળો ૯, લજ્જાળું ૧૦. દયાલુ ૧૧. મધ્યસ્થ એવો સૌમ્યદૃષ્ટિ ૧૨. ગુણરાગી ૧૩. સકથી ૧૪. સુપષ્મ યુક્ત ૧૫. સુદીર્ઘદર્શી ૧૬. વિશેષજ્ઞ ૧૭. વૃદ્ધાનુગત ૧૮. વિનીત ૧૯. કૃતજ્ઞ ૨૦, પરહિતાર્થકારી અને તે રીતે જ

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276