Book Title: Dasveyaliya Uttarjzhayanaim Avassay suttam
Author(s): Shayyambhavsuri, Pratyekbuddha, Ganadhar, Punyavijay, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 728
________________ ७. सत्तमं परिसिटुं आवस्सयसुत्तस्स सुत्ताणुक्कमो [अत्र सूचना प्रथमपरिशिष्टवद् ज्ञेया] सुत्तंको । सुत्तंको सुत्तादि * अड्ढाइजेसु दीव-समुद्देसु * अणत्थदंडवेरमणस्स समणोवासएणं इमे ८१ * अणत्थदंडे चउविहे पन्नत्ते ८० * अतिहिसंविभागस्स समणोवासएणं इमे ९२ * अतिहिसंविभागो नाम नायागयाणं ९१ * अन्नत्थूससिएणं ३७, ४६, ५२ *अपरिमियपरिग्गहं समणोवासओ पच्चक्खाइ ७४ * अभिग्गहं पच्चक्खाइ १०४ *आयंबिलं , १०१ * इच्छापरिमाणस्स समणोवासएणं इमे ७५ * इच्छामि खमासमणो! उवडिओ मि अभितरपक्खियं ५८ * इच्छामि खमासमणो ! उवढिओ मि तुब्भण्हं ६१ इच्छामि खमासमणो! कयाइं च मे ___" , पियं च मे ५९ पुलिं चेइयाइं ६० " सुत्तादि एको वि नमोकारो * एगट्ठाणं पञ्चक्खाति चउव्विहं पि १०० * एगासणं , , , * एतस्य पुण समणोवासगधम्मस्स ९४ * एत्थं पुण समणोवासगधम्मे एवमहं आलोइय एवं मए अभिथुआ * कम्मओ णं समणोवासएणं इमाइं ७९[२] * करेमि भंते ! सामाइयं कित्तिय वंदिय महिया कुंथं अरं ज मलिं खामेमि सव्व जीवे चत्तारि अट्ठ दस दो य *चत्तारि मंगलं--अरहंता * , लोगुत्तमा-,, * ,, सरणं पवज्जामि-अरहते चंदेसु निम्मलयरा * जं संभरामि, जं च न संभरामि जाई-जरा-मरण-सोगपणासणस्स जो देवाण वि देवो * णमो अरहंताणं * णमोकारं पच्चक्खाति सूरे उठ्ठिए ९६ पा० तमतिमिरपडलविद्धंसणस्स ४८ * तस्सुत्तरीकरणेणं * तं धम्म सद्दहामि पत्तियामि * थूलगअदत्तादाणवेरमणस्स * थूलगअदत्तादाणं समणोवासओ पच्च* थूलगपाणाइवायवेरमणस्स * थूलगपाणाइवायं समणोवासओ पञ्च- ६६ * थूलगमुसावायवेरमणस्स * * * " वंदिउं * * * * ठामि काउस्सग्गं ३५ पडिक्कमिउं इरियावहियाए १६ , गोयरचरियाए १८ पा० , जो मे देवसिओ १५ , पगामसेजाए १७ * इणमेव निग्गंथं पावयणं सच्चं * इमीए समणोवासएणं इमे उजिंतसेलसिहरे * उवभोगपरिभोगवए दुविहे उसभमजियं च वंदे * Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759