Book Title: Chaturvinshati Jin Stotradwaya Author(s): Suyashchandravijay, Sujaschandravijay Publisher: ZZ_Anusandhan View full book textPage 5
________________ जून २००९ यः सर्वेषां बत तनुभृतां चाऽनुकम्पां विधत्ते, सो मे दद्यादतुलममलं सौख्यवृन्दं समन्तात् ॥२१॥ जिनाधीशं धीशं समरसयुतं सारप्रेक्षं स्तवीमि, नमिं नित्यं स्तुत्यं पुनरपि कदे नाम पद्मे रमामि । अरं भृङ्गोऽहं ते मम मनसि वा ध्यानपूतीकृते वा, तवाऽधीशाह्वानं रमति सततं चञ्चरीकाकृतिर्वा ॥२२॥ (मन्दाक्रान्ता - ऽत्यष्टि ( : ) | ) ३९ (मेघविस्फूर्जिता-ऽतिधृति(:)।।) येनेयं कमलाक्षिचन्द्रवदना राजीमती कन्यका, त्यक्त्वा यादववंशजेन शिशुना राट्पुत्रिका धन्यका । वन्द्यः सन् परमां रमां व्रतमयीं जग्राह यश्चा (श्च) र्षिपः, सो ( ? ) मे नेमिजिनो दिनं प्रति सुखं दद्यात् प्रदिव्यकृपः ||२३|| (शार्दूलविक्रीडित (म्) - अतिधृतिः ॥ ) यश्चैतच्छाठ्यं कमठशठमतेर्निर्दयस्याऽधमा (?) तु (नुः) प्राग् राज्ये पार्श्वः स्वजनजनयुतः स्पष्टयन् दुष्टमुच्चैः । सन्द (न्दं) शैर्नागं लकुटपुटगतं विश्वसन्तं समस्तं, पश्चाच्चारित्रं सकलजनहितं प्रागृहीत् तं स्तवीमि ॥ ३४ ॥ Jain Education International श्रीवीरं साधुनाथं सकलसुमतिनः स्तुत्यमाराधयामि, येनैतत्पापवृन्दं कषमदनभरं निर्जितं तं स्तवीमि । नित्यं वैराग्यसारं रविकिरणनिभां भां स्वकाये धरन्तं, कैवल्यं प्राप्य मुक्तावसृपदमलकं तं त्वहं कीर्तिमन्तम् ॥ २५ ॥ (पुष्पदाम (मा) - ऽतिधृति (:) (1) (स्रग्धरा प्रकृति (:) |) इति समक - यमकयुक्तं, व्यक्तं काव्यैर्मनोहरैः स्तोत्रम् | जगति चराचरजन्तोः, सुखदं रविचन्द्रवज्जयति ||२६|| ( आर्या || ) जगति च ध्यायन्ति स्तुत्यान् तच्चेतसो जिनान्ने (ने) तान् । सर्वेऽप्युत्कटसुखिनो भवन्ति वा कीर्तिमन्तस्ते ||२७|| ( आर्या ॥) ॥ इति चतुर्विंशतिजिनस्तोत्रम् ॥ For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8