Book Title: Chaturvinshati Jin Stotradwaya Author(s): Suyashchandravijay, Sujaschandravijay Publisher: ZZ_Anusandhan View full book textPage 6
________________ ४० . अनुसन्धान ४८ तपा. दीप्तिविजयप्रणीतं श्रीचतुर्विंशतिजिनस्तोत्रम् ॥६०॥ ऐं नमः ॥ श्रीशारदां सद्वरदां प्रणम्य, नत्वा गुरूणां चरणारविन्दम् । स्तवीमि नाभेयजिनेन्द्रमुख्यान्, संसारपाथोनिधिपोततुल्यान् ॥१॥ चेतो दृढं मेऽभिलषत्यजस्रं, त्वद्दर्शनं चन्द्रसुदर्शनीयम् । वरेण्यमर्हन्निव वाञ्छितार्थं, नाभेय ! नेतः ! कमनीयकान्ते ! ।।२।। एषैकस्मिन् तव सुरुचिरा रूपलक्ष्मी(:) त्वयीव, पौलोमीशेषु न बहुषु सद्धाम ! मातङ्गलक्ष्म ! चन्द्रे ज्योत्स्ना जगति हि यका चक्षुरानन्दकारी, प्रोद्यज्ज्योतिर्जितखग ! न सा वर्तते तारकेषु ।।३।। श्रीसम्भवासः सुखसम्भवः सः शिवाय नित्यं जगतां त्रयाणाम् । यत्पादपद्येऽङ्कमिषाद्धयेनो-द्यम: कृतः त्यक्तुमिवाशु गौ(गो)त्वम् ॥४।। सर्वज्ञनामस्मरणाज्जनानां, प्रयान्ति मिथ्यात्वविषाणि नाशम् । शाखामृगाङ्काऽधिककायकान्ते, मन्त्रात् पराज्जाङ्गुलिकादिवाऽहे. ॥५॥ सिंहासने हेममये स्थितः सन्, विभ्राजते श्रीसुमतिजिनेन्द्रः । शृङ्गे प्रबर्हे स्म यथोदयायो-दयाचलस्यागत उष्णरश्मिः ॥६।। पद्मप्रभस्तीर्थकरः स भूयात्/द्), मोक्षस्य सौख्याय सतां जनानाम् । सहस्रनेत्रोऽपि बभूव वज्री, द्रष्टुं क्षमो यस्य न रूपमाप्तम् ।।७।। ध्यानं प्रति स्वान्तमलं त्वदीयं, संलीनतां यातितरां मदीयम् । सुपार्श्व ! सर्वज्ञ ! नतेन्द्रवृन्दाऽयः प्रत्ययस्कान्त इव प्रकामम् ।।८।। चन्द्रप्रभश्चन्द्रमरीचिवर्णः, चिरं स जीयाद् भुवि वर्णनीयः । प्रकामितं कल्पलतेव दत्ते, भव्याङ्गिनां य: प्रकटप्रभाव: ।।९।। ध्यानेन नश्यन्ति तमांसि नृणां, कृतानि सम्यक् तनुवान()मनोभिः । शम्भो ! तव श्रीसुविधीश ! लोक-नाथोदयेनेव तमांसि भानोः ॥१०॥ शुभ्रत्वमेव सुयशः प्रकटीकरोति, येनेयी(यि)वान् सह विधुनिबिडं सखी(खि)त्वम् । आह्लादकार्ययमतो भृशमेव मन्ये, नेत्रेषु शीतलविभो ! जगतां कलङ्की ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8