Book Title: Chaturvinshati Jin Stotradwaya Author(s): Suyashchandravijay, Sujaschandravijay Publisher: ZZ_Anusandhan View full book textPage 7
________________ जून २००९ पश्यामि पीयूषमयं भवन्त-मेवं न चेत्(द्) मेऽम्बकयोः कथं स्यात् ? सुधाञ्जनं शर्मकरं नितान्तं, श्रेयांस ! दृष्टे त्वयि सर्वदर्शी(शिन् !) ॥१२॥ विलोकय त्वं प्रिय-सौम्यदृष्ट्या, कामं त्वदेकोच्चलवृत्तिमर्हन् । कृत्वेत्ययं चेतसि मामकीनः, स्वतर्णकं गौरिव वासुपूज्य ! ॥१३॥ मयेहितं यन्मनसि प्रभो ! तत्, त्वद्दर्शनाज्जातमतस्त्वमेव ।। कल्पद्रुमः कामघटश्च चिन्ता-रत्नं जगत्यां विमलस्वयम्भूः ॥१४।। कर्मारयो येन हता(:) क्षणेन, मदोद्धताती(स्ती)क्ष्णमुखैस्तपोस्त्रैः । मत्ता महान्तोऽपि कृतापकारा अनन्तनाथः स सतां शिवाय ॥१५।। धर्मेन ! गम्भीरतया त्वयोच्चै-निच्चै(र्नीचे)ष्कृतोऽपां पतिरेव शीघ्रम् । नश्यन्ति दृष्टे भवतः कषायाः सूर्यप्रकाशादिव दुष्टचौराः ॥१६॥ शान्तिः स भव्याननवतानिकृष्टात्, पुत्रान् पिता स्वानिव चारुभक्त्या । गर्भस्थिते शान्तिरभूज्जगत्स्व-तो शान्तिनामेति पिता विचक्रे(?) ।।१७।। वप्रत्रयी सा शुशुभे ददौ सद्-धर्मोपदेशं जिनकुन्थुराशु । यस्यां दधत्यां कुसुमानि देवैः, क्षिप्तानि जानुप्रमितानि चारु ॥१८॥ त्वमेक एव त्रिजगत्स्वरार्हन् ! (?) कोऽप्यस्ति नाऽन्योद्भुतदृग् विना त्वाम् । सिंहो गुहायामिव चित्रभानु-रिवान्तरिक्षेऽसिरिवाऽग्रकोशे ।।१९।। तत्ते यशो भाति भुवीति पिण्डी-भूयाऽन्वहं यच्चरतीव भोः खे । मृगाङ्कदम्भाज्जनं(न)पावनार्थं, मल्लीश ! निश्शङ्कतया सनाथम् ॥२०॥ सुराङ्गनानां वचनानिलैस्ते, मनोलता सुव्रत ! कम्पिता न । अन्यैरसौरिव देव-शैलो मनागपि श्यामलकायकान्ते ! ॥२१।। ज्ञानं विभाति त्वयि तद्विशुद्धं, मुक्ताफलं हस्त इव स्थितं सत् । रज्वात्मको लोक इ ईश ! दृष्ट-श्चतुर्दशो येन नमे ! समस्तः ॥२२।। कुर्यात् स्थिति मे हृदये सदैव, शङ्खाङ्क ! नेमे ! प्रकटप्रभाव ! । आलम्ब्य यां ति(ती)र्यत आ भवाब्धि-राश्रित्य पोतं जलधिर्यथान्यै(:)।।२३।। दृष्टौ रसष्कोऽपि तवाद्भुतः सो-ऽन्येषां न भूतो न भविष्यतीह । यथैव माकन्दफले रसो यः, पार्श्वप्रभो ! नाऽर्कफले कदाचित् ॥२४॥ श्रीवर्द्धमानो भगवान् विदध्यात्, चिरं स मे हृत्कमलेंऽशुभावम् । सच्छर्मभव्यान् भुवि येन नीतं, दत्वोपदेशं रुचिरं शिवस्य ॥२५।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8