Book Title: Chaturvinshati Jin Stotradwaya
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ जून २००९ स्तौमि जिनं वक्षःस्थलवत्सं, मार्यपहं श्रीसंवरवत्सम् । सर्वविदं विश्वेश्वरवीरं, कर्मकलापापातनधीरम् ।।५।। (रुक्मवती-पङ्क्तिः ॥) सौमङ्गल्यं शुभमतियुक्तं, वन्दे वन्द्यं कलुषविमुक्तम् । स्वर्गिसेव्यं सुमतिजिनेन्द्र, विश्वज्ञेयं यतिजनचन्द्रम् ।।६।। (मत्ता-पङ्क्तिः ।) सौरेन्द्रचन्द्रार्चितपादपा(द्म!), पापप्रमुक्ताखिलसौख्यसा । सौसीम ! ये त्वां प्रणमन्ति भक्त्या, भवन्ति तेऽहःप्रतिराष्ट्रयुक्ताः ।। (इन्द्रवज्रा-ऽनु(त्रि)ष्टुप् ।।) पवित्रपादं प्रणमाम्यपापं, प्रभुः कुहेवाककुशास्त्रलापम् । प्रतिप्रकृष्टोत्तरदानदक्षः, यस्तस्य सौपार्श्वविभोः सुपक्षः ।।८।। (उपेन्द्रवज्रा- ऽनु(त्रि)ष्टुप् ॥) यो जिनमौनिमुनीश्वरसार अष्टमको हतदुष्टविकारः । तीर्थचतुष्कसुसेवितमूर्ति, नौम्यपवर्गगतं श्रुतकीर्तिम् ॥९॥ (दोधका-ऽनु(त्रि)ष्टुप् ॥) मौक्तिकमालाविकसितगात्रै- कनरेन्द्रैर्मुनिमुनिपात्रैः नौमि नतं तं नवमममोहं, जैनपमेनं प्रतिहतमोहम् ॥१०॥ (मौक्तिकमाला-ऽनु(त्रि)ष्टुप् ।।) अनेकगुणि(ण)गणमौक्तिकदाम, सदा मदमर्दित ! तर्जितकाम ! जिताखिलकर्मसपत्ननिकाय ! विभो ! दशमेश ! ममाऽस्तु सुखाय ॥११॥ (मौक्तिकदाम-जगती ।।) इह तोटककाव्यविदं सततं, दशमं जिननायकमेकयुतम् । प्रणमामि निरामयमेनमहं, सकलामलकेवलकं मलहम् ॥१२॥ (तोटकं-जगती ॥) विशदपक्षकृतादरसारकं, विकटकर्मकलापविदारकम् । विमलकेवललं वसुपूज्यकं, तमुत नौमि च तत्पदपङ्कजम् ।।१३।। (द्रुतविलम्बितं-जगती ।।) विमलजिनेनाऽऽगमकरप्रोक्ता(ता), तव गुणमाला कुसुमविचित्रा । विलसति माला वररमणीनां, हृदि पुनरेषा श्रम[ण] गुणीनाम् (?) ॥१४॥ (कुसुमविचित्रा-जगती ॥) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8