Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४१ ६ विमानस्थानस्य मूचीपत्रम् । तृतीयोऽध्यायः। विषयाः पृष्टे पडतो विषयाः पृष्ठे पङतौ अनुमानलक्षणम् जनपदोध्वंसनीयविमानाध्यायः १४३६ २ उपदेशेन परीक्षाविधिः ... १४८१ ४ जनपदोदध्वंसस्य पूर्वरूपाणि तन्त्र प्रत्यक्षेण परीक्षाविधिः ... १४.२ ४ कर्तव्योपदेशश्च ... १४३६ ७ अनुमानेन परीक्षाविधिः ... १४८२ ११ परीक्षापूर्वकचिकित्सायाः फलम् १४८६ २ जनपदेषु सामान्यभावानां निर्देशः १४३९ ७ अनारोग्यकरवातस्य लक्षणम् अध्यायार्थोपसंहारः ... १४८७ २ अपगतगुणस्य जलस्य लक्षणम् १४४० ३ पञ्चमोऽध्यायः। भहितदेशस्य लक्षणम् ... स्रोतोविमानाध्यायः ... १४८८ २ अहितकालस्य लक्षणम् ... मूर्तिमत्सर्वभावाणामभिनिर्वर्त्तने दृष्टवातादीनां यथोत्तरं गुरुलाघव. क्षये च स्रोतसां मूलत्वम् १४८८ ५ निर्देशः ... ... १४४२ ४ स्रोतसां संख्या ... १४९० १ जनपदोद्ध्वंसकाले कर्तव्यानि १४४४ १ प्राणवहादि-त्रयोदशस्रोतसां निर्देशः १४९० ५ वारवादीनां वैगुण्ये हेतुः ... १४४५ ४ स्रोतसां मूलनिर्देशः दुष्टिलक्षणञ्च १४९१ ३ शस्त्रप्रभवस्य जनपदोद्ध्वंसस्य हेतुः १४४६ ७ स्रोतसां नामानि ... १४९४ १ अभिशापप्रभवस्य च तस्य हेतुः १४४७ ३ स्रोतोदूषणे प्रकोपकारणानि... १४९५ ४ कृतयुगोत्पलानां मानवानां स्रोतसां दृष्टिलक्षणम् ... १४९७ ३ लक्षणानि ... ... १४४८ १ स्रोतसामाकारनिर्देशः ... १४९७ ५ भ्रश्यत्कृतयुगस्य लक्षणम् ... प्रदृष्टस्रोतसां क्रियासूत्रम् ... १४९७ ७ त्रेतायुगस्य लक्षणम् ... अध्यायार्थोपसंहारः ___... १४९८ ६ आयुषो हासकारणम् ... आयुषो नियतानियतकालप्रमाण षष्ठोऽध्यायः। निर्देशः ... ... १४६२ २ : रोगानीकविमानाध्यायः ... १५०० २ ज्वरिताय उष्णपानीयदाने हेतुः १४७० ३ रोगानीकस्य प्रभावादिभेदेन हेतुविपरीतभेषजप्रयोगविधिः १४७१ २ द्विढि भैदाः ... १५०० ४ तत्र सोदाहरण उपदेशः ... १४७१ ५ द्वैधस्यापि तस्य एकत्वं बहुत्वमपरिअध्यायार्थोपसंहारः ... १४७३ ७ ___ संख्येयत्वञ्च ... १५०० ९ चतुर्थोऽध्यायः। रोगदोषयोः सामान्यं विशेषश्च १५०३ ३ त्रिविधरोगविशेषविज्ञानीय शारीरमानसदोपजविकाराणां विमानाध्यायः ... १४७५ २ निर्देशः ... .. १५०५१ विविधा रोगविशेषविज्ञानोपायाः १४७५ ४ । अनुबन्ध्यानुबन्धयोर्लक्षणम् .. १५०७ २ उपदेशलक्षणम् ... ... १४७५ ६ अग्नेबलभेदेन चतुर्विधत्वम् १.०९ ३ प्रत्यक्षलक्षणम् ... ... १४७७ १ प्रकृतिभेदेन तस्य च भेदः ... १५११ २ १४४९ १ १४४९ ४ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 1100