Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६४ चरक-संहिता। । ज्वरनिदानम्
इह खलु हेतुर्निमित्तमायतनं कर्ता कारणं प्रत्ययः समुत्थानं निदानमित्यनान्तरम् ॥ २ ॥
गङ्गाधरः-ननु को ज्वरः, किमस्य निदानम् १ इत्याकाङ्क्षायां प्रतिलोम तन्त्रयुक्त्या प्राग ज्वरोपदेशान्निदानमुच्यते। अत्र निदानशब्देन निदान-पूर्वरूप-लिङ्गोपशय-सम्पाप्तयो विवक्षिताः। समास-व्यासाभ्यां तज्ज्ञापयितु समासेन निदानादीनि पञ्च क्रमेणोपदिशति । रोगाणां हुात्पत्तावादो निदान, ततः पूर्वरूपं, ततः सम्माप्तिः, ततो रूपं, तत उपशयः, इत्यत आदौ समासेन निदानमाह-इहेत्यादि । खलुशब्दो वाक्यालद्वारे । इह संसारे हेतुरित्यादिकम् अनर्थान्तरमर्थान्तररहितमेकार्थकम् । भावानामुत्पत्तिसम्पादक इत्येष एक एवार्थी हेषां हेलादीनां पदानाम् । उत्पत्तिस्तु सत्ता, तत्समानाधिकरणं तदनुकूलव्यापारश्च इत्युभयात्मिका। तदुभयार्थस्यैकनिष्ठखादकम्मेकलम् उत्पत्यथेंधातूनाम् । सदिति यतः सा सत्ता द्रव्यगुणकम्मसु । सा तु गुणकम्मेसु सद्भावान गुणो न कर्म। द्रव्याणि नान्तरेण गुणकर्माभ्यां सन्तीति द्रव्याणां गुणतः कम्मेतो वा सद्भावप्रतीत्या द्रव्याणां सत्ता गुणो वा कर्म वेति चेन्न गुण. कम्मसु सद्भावात् । गुणाः सन्ति कर्माणि सन्तीति गुणेषु कम्मसु च सत्तायाः सद्भावात् । तहि चानेकद्रव्यारब्धेष द्रव्येषु द्रव्यं कारणभूतं यत् सा कि सत्ता ? नवं, सामान्यविशेषाभावेन च। सत्तायां हि नास्ति सामान्यं नास्ति विशेषः, कारणभूतद्रव्येषु पुनरस्ति सामान्यं विशेषश्च। अनेकद्रव्यसत्त्वात् तु तेषां द्रव्यखमुक्तं, तथा काव्यगुणानामप्यनेकगुणारब्धत्वेनानेकगुणसद्भावाद गुणसम् उक्तं, तथा काय्यकम्मेणामनेककम्मेभिः सजातीयविजातीयैरारब्धवेनानेककम्मेसत्त्वात् कम्मेवमुक्त, न तु तेषां कार्याणां द्रव्यगुणकम्मेणामारम्भकाणि तत्र ज्वरस्य जनककारणं निदानमधिकृत्य कृतोऽध्यायो ज्वरनिदानम् ; तेन पूर्वरूपादीनामपि शतिहेतूनां तथा चिकित्सासूत्रस्य च ग्रहणम् ॥१॥
चक्रपाणिः-तदेवं ज्वरनिदाने वक्तव्ये सर्वव्याधिसाधारणमेव निदानं वक्तु मुद्यतः सामान्यपूर्बकत्वाद् विशेषस्य, तथाप्युत्पन्नस्थ व्याधेर्लक्षणं युक्तमिति कृत्वा उत्पत्तिहेतु व्यवहारार्थ लक्षणार्थश्च पर्यायैराह-इह खल्विस्यादि। इहेति इह प्रकरणे कारणाभिधायकहेत्वादयो नार्थान्तरे, प्रकरणान्तरेऽर्थान्तरे हेस्वाविशन्दा भवन्तीति दर्शयति ; यथा वक्ष्यति-"हेतुः भक्तकरवाद्' इति, तथा “दशैवायतनानि स्युः" तथा "कर्ता, मन्ता, बोद्धा' इत्यादी, प्रत्ययस्य रूदादी, उत्थानस्य उद्गमनादौ ; हेत्वादिभूरिपर्यायकथनं शास्त्र व्यवहारार्थम्, तथा हेत्वादिशब्दानामर्थान्तरेऽपि वर्तमानत्वे पर्यायान्तरेण समं सामानाधिकरण्यात् कारण एव वृत्तिः
For Private and Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 1100