Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२१३ ८ इन्द्रियस्थानस्य सूचीपत्रम्। विषयाः पृष्ठे पङ क्ती विषयाः पृष्ठे पङक्ती अपरमरिष्टलक्षणम् ... २२०७ १ समान्ते परलोकं गन्तुर्लक्षणम् २२३१ १ अध्यायार्थोपसंहारः ... २२१२ १ पड़ भिर्मासमरिष्यतो लक्षणानि २२३१ ३ ___ अष्टमोऽध्यायः। मासान्तरे मुमूर्पोर्लक्षणम् ... २२३२ १ अवाकशिरसीयेन्द्रियाध्यायः २२१३ २ मासात् मुमूर्षोर्लक्षणानि ... २२३२ ३ विवर्जनीयरूपप्रतिच्छायानिर्देशः २२१३ ४ कतिपयारिष्टानि ... २२३२ ७ जड़ीमूतपक्ष्मदृष्टयोश्चिकित्सानिषेधः २२१३ भिषगादिवोषिणां दोषाः ... २२३५ ४ शुष्यतोऽरिष्टलक्षणम् ... जातारिष्टानां गुणवच्चतुष्पादेऽपि केशगतारिष्टलक्षणानि ... २२१४ १ चिकित्साव्यर्थत्वम् .... नासागतारिष्टलक्षणम् आयुःपरीक्षणे उपदेशः ... २२१५ १ ... २२३६ ३ ओष्ठगतारिष्टलक्षणम् २२१५ ५ अरिष्टस्य लक्षणम् २२३७ १ द्वादशोऽध्यायः। दन्तगतारिष्टलक्षणम् .. २२१५ ७ गोमयचूर्णीयेन्द्रियाध्यायः ... २२३८ २ जिह्वागतारिष्टलक्षणम् ... २२१६ १ मासान्ते मुमूर्षोररिष्टलजणानि २२३८ ४ कतिपयान्यरिष्टलक्षणानि ... २२१६ ३ अद्धमासान्तरे मुमूर्षोर्लक्षणम् २२३८ ८ अध्यायार्थोपसंहारः ... २२१८ ७ दुर्लभजीवितस्य लक्षणम् ... २२३९ १ नवमोऽध्यायः। दूताधिगतारिष्टानि ... २२४० १ यस्यश्यावनिमित्तीयेन्द्रियाध्यायः २२२० २ गच्छतो वेद्यस्य पथि औत्पातिकानि २२४५ १ कतिपयारिष्टलक्षणानि ... २२२० ४ आतुरकुलानामौत्पातिकानि ... २२४७ ३ राजयक्ष्मणोऽरिष्टलक्षणम् ... २२२५ १ मुमूर्षोवैश्मिकजनानां व्यवहारः २२४७ ७ बलमांसक्षयेऽचिकित्स्यानां रोगाणां मरिष्यतः शयनासनादीनि निर्देशः ... ... २२२१ ५ . २२४७ ९ संशयप्राप्तजीवितस्य लक्षणम् २२२२ ९ । द्वादशाध्यायोक्तानामरिष्टलक्षणानां संशयितजीविते वैद्यस्य कर्त्तव्यम् २२२३ १ व समासतः पर्यायान्तरेण निर्देशः २२४९ ३ अपराव्यरिष्टानि अरिष्टरूपाणि पश्यतापि पृष्टेनाअध्यायार्थोपसंहारः ... २२२४ ९ ___ पृप्टेन वा भिपजा कर्तव्यम् २२५३ ८ दशमोऽध्यायः। प्रशस्तदूतलक्षणम् ... २२५५ १ सद्योमरणीयेन्द्रियाध्यायः .. २२२६ १ पथि चातुरवेश्मप्रवेशे च प्रशस्तानि २२५६ १ २२५७ ११ आतुरकुले प्रशस्तलक्षणानि ... सद्यःप्राणास्तितिक्षतो लक्षणानि २२२६ ६ अध्यायार्थोपसंहारः ... २२२९ ७ प्रशस्तम्वप्नानां निर्देशः ... २२५८ ३ आतरलक्षणप्रशस्तिः एकादशोऽध्यायः। ... २२५९ १ अणुज्योतीयेन्द्रियाध्यायः ... २२३० २ आरोग्यस्य फलम् २२५९ ३ समान्तरे मरिष्यतो लक्षणानि २२३० ४ अध्यायार्थोपसंहारः इन्द्रियस्थानस्य मूचीपत्रं समाप्तम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 1100