________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरस्थानस्य सूचीपत्रम्। विषयाः पृष्ठे पडक्तौ | विषयाः
पृष्ठे पक्ता तस्याश्चतुथऽहनि कर्त्तव्यम् ... २०६५ १ । प्रतिमासिककर्मणः फलम् ..... २१०३ ३ पुत्रदुहितृकामयोः सहवासदिवस
सूतिकागारस्य विधिः ... २००३ ९ नियमः ... ... २०६६ २ तत्र संग्रहणीयद्व्याणां निर्देशः २१०४ ४ गर्भग्रहणरीतिः ... २०६७ १ सूतिकागारप्रवेशविधिः ... २१०५ ७ गर्भाधाने वर्जितस्त्रीपुरुषयोनिद्दशः २०६८ १ प्रजननकाललिङ्गानि ... २१०६ ४ संसर्गप्रकारः .. ... २०६९ १ आवीप्रादुर्भावे कर्तव्यम् ... २१०६ ८ शुद्धस्नानात् आसप्तरानं कर्त्तव्यम् २०७० ८ आवीक्लिश्यमानाया अप्रसवे कर्त्तव्यम् २१०७ ३ गर्भाधानसंस्कारः ... २०७२ । अमरापातनापायः ... २१०९ ८ अभिलषितपुत्रकामायाः कर्त्तव्यम् २०७४ ४ जातमात्रस्यैव कुमारस्य विधेयानि २१५१ ३ ववैशेष्ये कारणान्तरम् .... २०७५ ७ नाड़ीच्छेदविधिः
२०१२ ९ प्राणिनां सत्ववैशेष्ये कारणम् । २०७७ १ नाभिनाड़ीपाकचिकित्सा ... २११३ ५ पुंसवनविधिः ... २०८० ३ असम्यक्कल्पितनाड्या दोषाः गर्भस्थापनानि ... .... २०८३ ३ । तत्प्रतीकारश्च ... २११३ ७ गर्भोषघातकभावानां निर्देशः २०८४ ७ कुमारस्य जातकर्म स्तनपानबिधिश्च २११४ १ गर्भिणी-चिकित्सा ... २०८८ १
कुमारस्य रक्षाविधिः .... २११४ ५ गर्भिण्या द्वित्रिमासेषु पुष्पदर्शनस्य
सूतिकायाः स्वस्थवृत्तम् ... २११६ ४ फलम् ... ... २०८९ ३ सूतिकाया आतुर्यवृत्तम् .. चतुर्मासेषुपुष्पदर्शने गर्भस्थापनविधिः २०९० ६
नामकम्मविधिः आमान्वयाद उष्माघपयोगाच्च पुष्प
आयुष्मतां कुमाराणां लक्षणानि
२१२० २ दर्शनस्य फलम् ... २०९२ ८
धात्रीपरीक्षाविधिः
२१२३ ७ तयोविशेषचिकित्सा ... २०९३ ८ स्तन-स्तन्यसम्पल्लक्षणानि ... २१२४ ५ गर्भास्पन्दने कत्र्तव्यम् ... २०९४ ४
वातायपसृष्टसारलक्षणानि २१२५ १ गर्भिण्या उदावर्तविबन्धे चिकित्सा २०९५ ४
दुष्टक्षारायाः पानाशनविधिः २१२६ १ अन्तर्मुतगर्भाया निदानपूर्वक
क्षीरजननानि ... लक्षणम् ... ... २०९६ ४ धात्रीस्तन्यपानविधिः ... २१२७ ९ मृतगर्भायाश्चिकित्सा ... २०९८ १
कुमारागारविधिः
५१२८ १ निह तगर्भशल्याया उपक्रमः
कुमारस्य शयनास्तरणादिविधिः
२१२८ २०९९ १
७ गर्भिण्या प्रतिमासिककम्मणः
बालस्य क्रीड़नकानि
२१३० १ उपदेशः ...
२१०० १
बालातुर्यचिकित्साविधिः ... २१३१ १ किक्कशचिकित्सा २१०१ ४
२१४२ .... अध्यायार्थोपसंहारः
५ शारीरस्थानस्य मूचीपत्रं समाप्तम् ।
For Private and Personal Use Only