Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरस्थानस्य सूचीपत्रम्। विषयाः पृष्ठे पडक्तौ | विषयाः पृष्ठे पक्ता तस्याश्चतुथऽहनि कर्त्तव्यम् ... २०६५ १ । प्रतिमासिककर्मणः फलम् ..... २१०३ ३ पुत्रदुहितृकामयोः सहवासदिवस सूतिकागारस्य विधिः ... २००३ ९ नियमः ... ... २०६६ २ तत्र संग्रहणीयद्व्याणां निर्देशः २१०४ ४ गर्भग्रहणरीतिः ... २०६७ १ सूतिकागारप्रवेशविधिः ... २१०५ ७ गर्भाधाने वर्जितस्त्रीपुरुषयोनिद्दशः २०६८ १ प्रजननकाललिङ्गानि ... २१०६ ४ संसर्गप्रकारः .. ... २०६९ १ आवीप्रादुर्भावे कर्तव्यम् ... २१०६ ८ शुद्धस्नानात् आसप्तरानं कर्त्तव्यम् २०७० ८ आवीक्लिश्यमानाया अप्रसवे कर्त्तव्यम् २१०७ ३ गर्भाधानसंस्कारः ... २०७२ । अमरापातनापायः ... २१०९ ८ अभिलषितपुत्रकामायाः कर्त्तव्यम् २०७४ ४ जातमात्रस्यैव कुमारस्य विधेयानि २१५१ ३ ववैशेष्ये कारणान्तरम् .... २०७५ ७ नाड़ीच्छेदविधिः २०१२ ९ प्राणिनां सत्ववैशेष्ये कारणम् । २०७७ १ नाभिनाड़ीपाकचिकित्सा ... २११३ ५ पुंसवनविधिः ... २०८० ३ असम्यक्कल्पितनाड्या दोषाः गर्भस्थापनानि ... .... २०८३ ३ । तत्प्रतीकारश्च ... २११३ ७ गर्भोषघातकभावानां निर्देशः २०८४ ७ कुमारस्य जातकर्म स्तनपानबिधिश्च २११४ १ गर्भिणी-चिकित्सा ... २०८८ १ कुमारस्य रक्षाविधिः .... २११४ ५ गर्भिण्या द्वित्रिमासेषु पुष्पदर्शनस्य सूतिकायाः स्वस्थवृत्तम् ... २११६ ४ फलम् ... ... २०८९ ३ सूतिकाया आतुर्यवृत्तम् .. चतुर्मासेषुपुष्पदर्शने गर्भस्थापनविधिः २०९० ६ नामकम्मविधिः आमान्वयाद उष्माघपयोगाच्च पुष्प आयुष्मतां कुमाराणां लक्षणानि २१२० २ दर्शनस्य फलम् ... २०९२ ८ धात्रीपरीक्षाविधिः २१२३ ७ तयोविशेषचिकित्सा ... २०९३ ८ स्तन-स्तन्यसम्पल्लक्षणानि ... २१२४ ५ गर्भास्पन्दने कत्र्तव्यम् ... २०९४ ४ वातायपसृष्टसारलक्षणानि २१२५ १ गर्भिण्या उदावर्तविबन्धे चिकित्सा २०९५ ४ दुष्टक्षारायाः पानाशनविधिः २१२६ १ अन्तर्मुतगर्भाया निदानपूर्वक क्षीरजननानि ... लक्षणम् ... ... २०९६ ४ धात्रीस्तन्यपानविधिः ... २१२७ ९ मृतगर्भायाश्चिकित्सा ... २०९८ १ कुमारागारविधिः ५१२८ १ निह तगर्भशल्याया उपक्रमः कुमारस्य शयनास्तरणादिविधिः २१२८ २०९९ १ ७ गर्भिण्या प्रतिमासिककम्मणः बालस्य क्रीड़नकानि २१३० १ उपदेशः ... २१०० १ बालातुर्यचिकित्साविधिः ... २१३१ १ किक्कशचिकित्सा २१०१ ४ २१४२ .... अध्यायार्थोपसंहारः ५ शारीरस्थानस्य मूचीपत्रं समाप्तम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 1100