Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९१५ ५ ||० शारीरस्थानस्य सूचीपत्रम्। विषयाः पृष्ठे पडतो | विषयाः पृष्ट पङको अबुधानां गर्भभ्रमे कारणम् १८९८ ३ | भआत्मनिर्णयः ... ... कन्यासुतादिप्रसवे हेतुः ... १९०० १ अध्यायार्थोपसंहारः ... १९४९ २ द्विरेतःपवनेन्द्रियाद्यष्टानां जन्म चतुर्थोऽध्यायः। कारणम् ... ... १९०२ ३ महतीगर्भावक्रान्तिशारीराध्यायः १९५० २ सद्योऽनुगतगर्भस्य लक्षणम् १९०५ ३ गर्भसम्भवकारणम् ... १९५० . स्त्री-पुनपुसकगर्भागा लक्षणम् १९०६ १ गभसंज्ञा ... ... १९.१ ३ अपत्यस्य मातापितृसमरूपत्वे हेतुः १९०७ १ कुशी गर्भाभिनिर्वर्तनप्रकारः १९५२ १ विकृत-हीनाधिकाङ्ग-विकलेन्द्रिय प्रथम-द्वितीय-तृतीयमासेषु गर्भस प्रसवस्य कारणम् ... १९०९ । ____ अवस्थाभेदः आत्मनो देहान्तरगमने हेतुः १९०९ ५ महामूतविकारप्रविभागेन गर्भस्य तस्यानुबन्धानां निर्देशः ... १९१४ १ ____ अङ्गादीनां विभागः ... १९६० १ समियानां हेतुः प्रशमनविधिश्च १९१५ ३ स्त्रीपुसयांशेषिका भावाः १९३३ ३ हर्षस्य शोकस्य च निमित्तम् गर्भस्य वेदनानुभूतिकालः रोगाणामपुनर्भवने कारणम् १९१५ ६ द्वै हृदय्यकथनम् १९६५ १ देवपुरुषकारयोर्लक्षणम् ... १९१७ ३ गर्भिणा-गर्भयालक्षणम् ... १९६७ २ गदेभ्यः पूर्व प्रतिकर्मविधिः ३९१८ १ गर्भापघातकरभावानां निर्देशः १९६८ ५ भारोग्यहेतुः ... ... द्वै हृदय्यविमाननायां दोषः अध्यायार्थोपसंहारः ... १९१९ ३ चतुर्थादिमासेषु गर्भस्यावस्था १९६९ ७ तृतीयोऽध्यायः। प्रसवकालनिर्देशः १९७१ ४ खुड्डीकागर्भावक्रान्तिशारीराध्यायः १९२० १ कुक्षौ गर्भस्य वृद्धिहेतुः ... १९७२ ४ गर्भोत्पत्तिकारणम् ... १९२० ४ गर्भस्याजन्महेतुः ... १९७३ १ गर्भाभिवृद्धिकारणम् ... १९२१ कुक्षिस्थगर्भस्य विनाशहेतुरचिरजन्मगर्भोत्पादकभावविषये ऋषीणां ___ हेतुश्च ... ... १९७३ ३ वादः ... ... १९२३ १ गर्भस्य विकृतिहेतुः ... १९७३ ५ तत्र आत्रेयस्य मीमांसा ... १९२६ ६ । शुद्धादिभेदेन सत्त्वस्य त्रैविध्यम् १९७७ ५ गर्भस्य मातृज पितृजात्मज-सात्म्यज । शुद्धसत्त्वजब्राह्मयादिसत्त्वानां रसज-सत्त्वजभावानां निर्देशः १९२७ ३ लक्षणम् ... ... १९७९ १ गर्भविपये भरद्वाजस्य प्रश्नाः १९४० ६ । राजसतामससत्त्वानां लक्षणम् १९८१ ३ मनध्यादीनां ततप्रभाव देता १९४३ । अध्यायार्थोपसंहारः ... १९८४ ४ जड़ादिजातानां पितुरसहरूपत्वे पञ्चमोऽध्यायः । . कारणम् १९४५ ३ पुरुषविचयशारीराध्यायः १९१८ ३ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1100