________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९१५ ५
||०
शारीरस्थानस्य सूचीपत्रम्। विषयाः पृष्ठे पडतो | विषयाः
पृष्ट पङको अबुधानां गर्भभ्रमे कारणम् १८९८ ३ | भआत्मनिर्णयः ... ... कन्यासुतादिप्रसवे हेतुः ... १९०० १
अध्यायार्थोपसंहारः ... १९४९ २ द्विरेतःपवनेन्द्रियाद्यष्टानां जन्म
चतुर्थोऽध्यायः। कारणम् ... ... १९०२ ३
महतीगर्भावक्रान्तिशारीराध्यायः १९५० २ सद्योऽनुगतगर्भस्य लक्षणम् १९०५ ३
गर्भसम्भवकारणम् ... १९५० . स्त्री-पुनपुसकगर्भागा लक्षणम् १९०६ १
गभसंज्ञा ... ... १९.१ ३ अपत्यस्य मातापितृसमरूपत्वे हेतुः १९०७ १
कुशी गर्भाभिनिर्वर्तनप्रकारः १९५२ १ विकृत-हीनाधिकाङ्ग-विकलेन्द्रिय
प्रथम-द्वितीय-तृतीयमासेषु गर्भस प्रसवस्य कारणम् ... १९०९ ।
____ अवस्थाभेदः आत्मनो देहान्तरगमने हेतुः १९०९ ५
महामूतविकारप्रविभागेन गर्भस्य तस्यानुबन्धानां निर्देशः ... १९१४ १
____ अङ्गादीनां विभागः ... १९६० १ समियानां हेतुः प्रशमनविधिश्च १९१५ ३
स्त्रीपुसयांशेषिका भावाः १९३३ ३ हर्षस्य शोकस्य च निमित्तम्
गर्भस्य वेदनानुभूतिकालः रोगाणामपुनर्भवने कारणम् १९१५ ६
द्वै हृदय्यकथनम्
१९६५ १ देवपुरुषकारयोर्लक्षणम् ...
१९१७ ३ गर्भिणा-गर्भयालक्षणम् ... १९६७ २ गदेभ्यः पूर्व प्रतिकर्मविधिः ३९१८ १ गर्भापघातकरभावानां निर्देशः
१९६८ ५ भारोग्यहेतुः ... ...
द्वै हृदय्यविमाननायां दोषः अध्यायार्थोपसंहारः ... १९१९ ३
चतुर्थादिमासेषु गर्भस्यावस्था १९६९ ७ तृतीयोऽध्यायः। प्रसवकालनिर्देशः
१९७१ ४ खुड्डीकागर्भावक्रान्तिशारीराध्यायः १९२० १
कुक्षौ गर्भस्य वृद्धिहेतुः ... १९७२ ४ गर्भोत्पत्तिकारणम् ... १९२० ४
गर्भस्याजन्महेतुः ... १९७३ १ गर्भाभिवृद्धिकारणम् ... १९२१ कुक्षिस्थगर्भस्य विनाशहेतुरचिरजन्मगर्भोत्पादकभावविषये ऋषीणां
___ हेतुश्च ... ... १९७३ ३ वादः ... ... १९२३ १
गर्भस्य विकृतिहेतुः ... १९७३ ५ तत्र आत्रेयस्य मीमांसा ... १९२६ ६ । शुद्धादिभेदेन सत्त्वस्य त्रैविध्यम् १९७७ ५ गर्भस्य मातृज पितृजात्मज-सात्म्यज
। शुद्धसत्त्वजब्राह्मयादिसत्त्वानां रसज-सत्त्वजभावानां निर्देशः १९२७ ३ लक्षणम् ... ... १९७९ १ गर्भविपये भरद्वाजस्य प्रश्नाः १९४० ६ ।
राजसतामससत्त्वानां लक्षणम् १९८१ ३ मनध्यादीनां ततप्रभाव देता १९४३ । अध्यायार्थोपसंहारः ... १९८४ ४ जड़ादिजातानां पितुरसहरूपत्वे
पञ्चमोऽध्यायः । . कारणम्
१९४५ ३ पुरुषविचयशारीराध्यायः
१९१८ ३
For Private and Personal Use Only