________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरस्थानस्य मूचीपत्रम्। विषयाः
पृष्ठे पक्ती पृष्ठे पक्ती विषयाः पुरुषस्य लोकसम्मितत्वम् ....
१९८६ ४
| दृष्टदोपाणां कार्यम् ... २०१८ ५
प्रकृतिभूतानां दोषाणां फलम् लोक-पुरुषयोः सामान्यम् ....
२०१९ १ सामान्योपदेशस्य हेतुः
गर्भाङ्गस्य पूर्वाभिनिवृत्ती मुनीनां १९९२ ४
वादः ... ... २०२० ९ प्रवृत्तेमू लम् ...
१९९४ ३
गर्भस्य कुक्षौ स्थितिप्रकारो वर्तनअहङ्कारादीनां लक्षणम् ...
प्रकारश्च ... ... २०२३ १ निवृत्तिलक्षणम्
१९९६ ४
गर्भस्थ निर्गमनप्रकारः ... २०२४ ६ मोक्षोपायनिदशः
१९९६ ६
सञ्जातस्य तस्याहारोपचारबिधिः २०२५ ४ शुद्धसत्त्वस्य फलम्
२००१ ३
कालाकालमृत्युविषयको विचारः २०२६ । ज्ञानस्य निर्वागसाधक वम् २००२ ३
अध्यायार्थोपसंहारः ... २०३१ १ निर्वाणस्य फलम् ... २००२ ५
सप्तमोऽध्यायः। मुक्तात्मनो लक्षणम् ... २०७३ १
शरीरसंख्यानामशारीराध्यायः २०३३ २ मुक्तस्य पर्यायाः
२००३ ३ षणां त्वचा विवरणम्
२०३४ २ अध्यायार्थोपसंहारः
२००३ ८
पषणामङ्गानां निदशः ... २०३६ १ षष्ठोऽध्यायः।
अस्थिसंख्यानिर्देशः .... २०३७ १ शरीरविचयशारीराध्यायः ... २००५ २
इन्द्रियाधिष्ठानानामिन्द्रियाणाञ्च शरीरविचयस्य प्रयोजनम् ... २००५ ४ निर्देशः ... ...
२०४० १ शरीरलक्षणम् ..
२००५ ७ चेतनाधिष्टानस्य निर्देशः ... २०४० ५ धातुवैषम्यस्य फलम् ... २००६ १ प्राणायतनानां निर्देशः ... २०४० ५ धातुवैषम्यलक्षणम्
२००६ ३ मर्मनिर्देशः ... ... २०४१ १ भेषजप्रयोगफलम् ... २००८ २ कोष्ठाङ्गनिर्देशः
२०४१ २ स्वस्थस्यापि साम्यरक्षणार्थ
प्रत्यङ्गनिर्देशः
२०४२ १ भेषजोपदेशः
२००९ ३ स्नाय्वादितप्रत्यङ्गानां निर्देशः २०४४ १ शारीरधातूनां वृद्धिहासकारणम् २०११ ३ अञ्जलिसंख्येयानामुदकादीनां शरीरधातुगुणाः ...
निर्देशः ... ... २०५७ ३ पड़नीयधातूनां निर्देशः २०१३ ३ त्वगादिषु सामान्यन्तः पाञ्चधातूनां वर्द्धनोपायः ...
___भौतिकत्वनिर्देशः ... २०५९ १ शरीरवृद्धिकरभावाणां निर्देशः २०१५ ५
अध्यायार्थोपसंहारः ... २०६१ ३ बलवृद्धिकरभावाणां निर्देशः २०१५ ३
अष्टमोऽध्यायः। आहारपरिणामकरभावाणां निर्देशः २०१६ १ । जातिसूत्रीयशारीराध्यायः ... २०६३ २ शरीरधातूनां द्वविध्यम् .. २०१७ ३ अभीष्टप्रजननकर्मोपदेशः ... २०६३ ५ तत्र मलभूतानां निर्देशः ... २०१७ ४ पुष्पात् प्रभृति स्त्रियास्त्रिरात्रं प्रसादाख्यधातूनां निर्देशः ... २०१८ २ कर्त्तव्यम् ... ... २०६४ ४
For Private and Personal Use Only