Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरस्थानस्य सूचीपत्रम् । १८०६ १ प्रथमोऽध्यायः। विषया: पृष्ठे पडतो विपया: पृष्ठे पङक्तौ । तिभ्रंशस्य पृतेश्च लक्षणम् १८३६ ३ स्मृतिभ्रंशस्य स्मृतेश्च लक्षणम् १९३७ । कतिधापुरुषीयशारीराध्यायः १७४३ ३ प्रज्ञापराधलक्षणम् पुरुषाश्रितास्त्रयोविंशतिः प्रश्नाः १७४४ १ कालकर्मणां सम्प्राप्तिनिर्देशः १८३९ ५ धातुभेदेन पुरुषस्य भेदः ... असात्म्येन्द्रियार्थसंयोगविवरणम् १८४२ ३ मनसो लक्षणम् ... १७६३ १ शारीरव्याधीनां सुखदुःखयोश्च हेतु. दशेन्द्रियाणां निर्देशः .. १७७७ १ निर्देशः ... ... पञ्च महाभूतानि तेषां गुणाश्च १८४४ ५ १७८२ ३ वेदनानामधिष्टाननिर्देशः ... १८४७ ३ बुद्धेविवरणम् ... ... १७९२ १ वेदनानिवृत्तिकारणम् ... पुरुषस्य कारणता १७९७ योगलक्षणम् ... पुरुषप्रतिष्ठितभावानां निर्देशः योगिनामैश्वरबलनिर्देशः ... १८५२ १ पुरुषस्य प्रभवकारणम् १८०५ ५ मोक्षलक्षणम् ... १८५५ १ पुरुषस्य ज्ञत्वाज्ञत्वादिनिर्देशः योगजस्मृतेर्विज्ञानोपायः ... १८५५ ३ चतुर्विंशतिकपुरुषस्य सम्भबहेतुषु स्मृत्युपलाभे हेतुः १८५७ प्रकृतिविकारनिर्देशः ... १८१२ १ स्मृतेः कारणानि पुरुषस्य लिङ्गानि ... १८१८ १ तत्त्वस्वरूपम् .. ... निष्क्रियस्थात्मनः क्रियावत्वे हेतुः १८२४ १ चरमसन्नवासस्य फलम् ... १८६० ५ पुरुषस्यानिष्टयानिपु जन कारणम् १८२६ १ भूतात्मनोऽनुपलब्धौं हेतुः .... १८८२ १ वशिनस्तस्य लक्षणानि ... १८२७ १ अध्यायार्थोपसंहारः ... १८९४ । सर्वगतस्थात्मनः सर्ववेदनाज्ञानाभावे कारणम् ... ... १८२७ ३ द्वितीयोऽध्यायः। आत्मनो विभुत्वे कारणम् ... १८२८ १ क्षेत्र क्षेत्रज्ञयोरनादित्वम् ... अतुल्यगोत्रीयशारीराध्यायः १८९. २ आत्मनः साक्षित्वे कारणम् ... अग्निवेशस्य प्रश्नः ... १८९५ ३ पुरुषत्य वेदनाकृतविशेषनिर्देशः १८३० ३ शुक्रशब्दाभिधेयकथनम् ... १८९६ १ वेदनानां चिकित्सानिर्देशः ..... १८३१ ३ गर्भोत्पत्तौ कारणम् ... १८९७ ३ वेदनानां हेतुनिर्देशः .... १८३५ १ | सप्रजाया अपि नार्याश्चिरान गर्भबद्धिविभ्रंशलक्षणम् १८३६ १ धारणे हेतुः १८९८१ m . : For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 1100