Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
चतुर्थोल्ला
चरित्रम्।।
॥चंद्रराज-|| यन् , विविधजातीयभूमहघटाघटितेष्वनेकलतामण्डपेषुविचरतांश्वापदानांविहगानाश्चमनोभिरामानादानाशृण्वन्मौक्तिकामलच्छ
विनिर्झरौघोपकण्ठेऽनेकविधौषधिवृन्दंतदन्तिकेचविविधानिरत्नानिनिरीक्षमाणः, प्रतिस्धलंतीर्थकृतांमन्दिरेषुस्तूपेषुचप्रतिष्ठिताः- सेतृतीयः
प्रभुपादुकाःप्रणमन्सभूपतिःशनैःशनैर्विचरनिजजन्मसफलयामास । तथैवभव्यजनसेवनीयेषुगिरिराजगह्वरेषुनिजात्मानं ध्यायतो- | सर्गः॥ ॥१३४॥
| ऽनेकमहात्मनःसमवलोक्यमानवभवंकृतार्थयन् , भवाब्धिपोतस्थगिरिराजस्यपावनान्प्रदेशान्स्पृशैश्चन्द्रनृपतिःसूर्यवनंजगाम । तत्र
चक्रमेणव्रजन्नवधीरितनन्दनवनशोभंतद्रामणीयकंपश्यन्स स्फटिकरत्नानुकारिस्वच्छजलसंभृतं, विविधवृक्षराजिविराजितपर्यन्त. भाग, नानाजातीयवनचरवृन्दैःसप्रमोदनिषेवितं, हंसकादम्बाद्यनेकपक्षिगणैःसन्नादित, मत्स्यकूर्ममकरप्रमुखयादोभिर्विलोडितजलौघ, विकसितानेकवर्णसरोजजालंप्रेक्षकजनचेतोहरमेकंसरोवरंददर्श। तमाद्रमणीयकरण्डिकायांविकस्वराणिकमलानिविचिन्व- । न्तीभव्यतररूपविभवांवनितामेकांभूपतिरद्राक्षीत् । चिन्तितञ्चतेन-केयं धर्मपरायणाकामिनी ? कृतोत्रसरोजानिविचिनोतीतिजिज्ञासुश्चन्द्रराजोयावत्तदन्तिकंत्रजतितावत्सम्यक्त्वधारिणीसातत्स्थानपरित्यज्यबनान्तश्चचाल । सोऽपितामनुव्रजन्गहनेवनेसुभगपल्लवाङ्कितरसालस्याऽधोभागेन्यासीकृतनासाग्रदृष्टिमात्मध्याननिमनमानसमे मुनिवरमपश्यत् । विधिपूर्वकंतमभिवन्द्य चन्द्रराजोनिजोचितस्थानमुपविष्टः । ततोध्यानक्रियांपारयित्वामुनिवरोधर्मलाभंप्रदायमेघगम्भीरयागिराप्रस्तावोचितांधर्मदेशनापारभत-भोभव्याः ? सर्वेषांपाणिनांसंरक्षणंयत्नतोविधेयम्-अहिंसापरमोधर्मः, सर्वेषांदेहिनामतः। जीवनंसर्वजीवानां, वल्लभंजगतीतले ॥१॥ अतोजीवहन सर्वथाहेयमेव, परप्राणापहारीजीवोनरकातिथिर्भवति, परप्राणव्यपरोपणोद्यतानामात्मकन्याणदुर्लभंभवति । तस्मान्मानवभवमवाप्यजिनेन्द्रप्रणीतोधर्मःश्रोतव्यस्तथैवर्तितव्यञ्च, तत्समानोनास्त्यपरोधर्मः। तथैवाऽसत्यवादोऽ- PF ॥१३४॥
For
And Persone Oy

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376