Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir JanArchanaKendra
Achanashn
a garson Gyaman
चतुर्थोडासे
॥ चंद्रराजचरित्रम् ॥
सर्गः॥
॥१५३॥
*जननी जनयति, त्वदाकृतिरेव परोपकारित्वंसूचयति, तद्यथा-आकृतिर्गुणसमृद्धिशंसिनी, वाक्क्रमः कथितशास्त्रसंक्रमः । नम्रता
कुलविशुद्धिसाचिका, संयमश्च भवतो वयोधिकः ॥१॥ तदाकर्ण्य चन्द्रराजःप्राह-मद्रे ? नैतादृशंवचनंकुलोद्भवानांवक्तुमुचितम् । क्षत्रियाःपरस्त्रीलम्पटा न भवन्ति, यतः-व्याघ्रव्यालजलाऽनलादिविपदस्तेषां व्रजन्ति क्षयं, कन्याणानि समुल्लसन्ति विबुधाः सान्निध्यमध्यासते । कीर्तिः स्फूर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं, स्वनिर्वाणसुखानि संनिदधते ये शीलमाबिभ्रते । १।। वन्हिस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणा-न्मेरुः स्वन्पशिलायते मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्यगणायते विषरसः पीयूषवर्षायते, यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥२॥ तथाच-हरति कुलकलङ्घ लुम्पते पापपy, सुकृतमुपचिनोति श्लाघ्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षौ । सलीलम् ॥ ३ ॥प्रतोविज्ञाततत्वाःपरस्त्रीसङ्गदरतःपरिहरन्ति, यतः-स्वाधीनेऽपि कलत्रे, नीचः परदारलम्पटो भवति । सम्पूर्णेऽपि तडागे, काकः कुम्भोदकं पिबति ॥ १ ॥ अन्यच्च-वरं शृङ्गो त्तुङ्गा-द्गुरुशिखरिणः काऽपि विषमे, पतित्वाऽयं कायः, कठिनदृषदन्तर्विदलितः । वरं न्यस्तो हस्तः, फणिपतिमुखे तीक्ष्णदशने, वरं वन्हौ पात-स्तदपि न कृतः शीलविलयः ॥२॥ तथाच-यः परवादे मूकः, परनारीवक्त्रवीक्षणेऽप्यन्धः । पङ्गुः परधनहरणे, स जयति लोके महापुरुषः ॥ ३॥ सुभगे? या वनिता परपुरुषसमीहते सा विविध यातनालभते, अतिमधुरमपि परोच्छिष्टमिष्टानमुत्तमनना नैव भुञ्जते तत्तु वायसास्वादन्ते, अतस्त्वमघटितवार्ताजहीहि, तवेच्छा चेवांत्वत्पतिसमीपेनयामि, कुलाङ्गनानांपतिसेवैव श्रेयस्करी-सुभगे? येऽकुलीनास्त एव परस्त्रियस्पृहयन्ति, कदाचिदपि कुलीना नैवमाचरन्ति, एवंनृपोक्तवचनंनिशम्य प्रचण्डरोषा विद्याधरी त भणति
| ॥१५॥
For Private And Personlige Only

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376