Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
K
H
॥चंद्रराज
चरित्रम् ॥
चतुर्थोडासे सप्तमः सर्गः ॥
॥१५६।।
सदोगतौ ॥१०॥ कुमारभावं कलयन्तौ तौ यत्र यत्र व्रजत स्तेषामलङ्कारभूतौ बभूवतुः, तद्यथा-नरागुणाढया मणयोऽपि | हंसाः, श्रयन्ति याँस्तानिहभूषयन्ति, हानिस्तु तेषां खलु यान्विहाय, ब्रजन्ति तेऽन्यत्र पवित्रभासः॥१॥ क्रमेण प्राप्तवयस्को तौ गजाश्वारूढी स्वेच्छया परिभ्राम्यतः। पौरलोका अपि मनोरमंतदान विलोकमानाः प्रहर्ष जग्मुः। तथाच-प्रणतः सर्वभूपालै-रखण्डाज्ञो महीतले । सिद्धाचलप्रभावं स, दध्यौ चन्द्रनरेश्वरः॥१॥ अभ्रंलिहाननेकांच, निजकीर्तिचयानिव । जिनालयान्सुधाशुभ्रान् , कारयामास सर्वतः ।। २॥ अनेकजिनबिम्बानि, कारयित्वा यथाविधि । प्रतिष्ठितमुनीन्द्रश्च, प्रतिष्ठा कारयत्यसौ ॥ ३॥ सदा धर्मरतो राजा, धर्ममार्ग प्रवर्तयन् । शासनोन्नतिमक्षोभ-श्वकार सर्वदा स्वयम् ॥ ४ ॥
इतो भावनामावितान्तःकरणा दिवौकसः सनिर्जरनाथाः कम्पितासना अवधिज्ञानेन दत्तोपयोगा: श्रीमुनिसुव्रतजिनेन्द्रस्य समवसरणसमयविज्ञाय तत्र समाजग्मुः, समागत्य च देवा सविनयंसूत्रामानमित्यभाषन्त, अमरेन्द्र ? वयं भवदाज्ञानजीविनःमः, यद्यमानाज्ञापयसि, तर्हि त्रिभुवनेन्द्रस्य श्रीमुनिसुव्रतस्वामिनः समवसरणं रचयामः, शक्रेण तथेति प्रतिपन, तद्यथा-योजनमात्रप्रमितक्षेत्रे तृणकाष्ठादिरजःपुजंक्षणान्मार्जनीजीविन इव वायुकुमारका निवर्तयामासुः। ततोमेघकुमारकामरा भक्तिभरझुग्नमूर्धानः सद्योऽभ्राणि विकुळ पानीयमहिषानिव गन्धवारिभिस्तांभूमिसिषिचुः । ततोऽपरे दिवौकसःस्वर्णरत्नोपलैरादर्शतलवद्विपमोन्नतधरणीतलंसमानंवबन्धुः। ततो व्यन्तराऽमराः शक्रधनुः खण्डोत्करविडम्बिनीं पञ्चवर्णा जानुप्रमाणां सुमनोवृष्टिचक्रुः व्यन्तरदेवाश्च तत्र यमस्वसृकल्लोल श्रीहराँस्तोरणानारनोकहपल्लवैश्चतसृष्वपि काष्ठासु बबन्धुः । तदप्रमितशोभाविलोकनार्थसमागताः साचाद्देववनिता इव विविधाः शालभाञ्जिकास्तोरणस्तम्भेषु चकासिरे । यत्र चञ्चलस्तोरणोपरि
For
And Persone Oy

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376