Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
+++******+093
www.kobatirth.org
विचिन्तितंतेन --- दीव्यरूपधरा चारु - भाषिणी मोहकारिणी । पक्षिणी शोभते राज-द्वारे किं मे प्रयोजनम् ॥ १ ॥ इतिविज्ञाय तेनैव, मदनभ्रमभूपतेः । मज्जुवाक् मञ्जुला सा हि विनम्रेणोपदीकृता ॥ २॥ काव्यकथाद्यालापेषु लब्धनैपुण्याजनमनांसि रञ्जयन्ती सा राजसद्मनि व्यलसत्, पीयूषसोदरांतद्विरंश्रोत्राञ्जलिना पिबन्नृपतिर्भृशंतुष्टस्ततः स निजसुतायाः क्रीडनार्थ वैराटनगरे तांसुवर्णपञ्जरस्थांप्रेषितवान्, तिलकमञ्जर्यपि तामपूर्वरूपांमधुरगिरंनिरीच्त्यामितप्रमोदमाबभार । अथ निजंकृतकृत्यंमन्यमाना सा नृपात्मजा प्रत्यहं तामेव रमयन्तीसुखेन वासरानत्यवाहयत् । अभिनवखादिमादिस्वादि मपदार्थैस्तांपोपयन्त्ये काकिन्येवानन्दमनुभवतिसा । निजसपत्न्यै रूपमत्यै विनोदितुं क्षणमपि तां न ददाति विनयशालिनी रूपमती तांमार्गयति तदा तिलकमञ्जरी सर्व कथयति, निजपितुर्गृह स्वमपि स्वोचितंगरुन्मन्तं कथंनानयसि ? मयि प्रेमवता मञ्जनकेनेयंमञ्जुला प्रेषिता, स्वपितुःसन्निधौ तन्मार्गणे का लज्जा ? तथाविधंतद्वचनं निशम्य विषष्यमानसा रूपमती सौम्यस्वभावत्वाद्रोषपोषन चकार । यतः --
रोषो हि दोषस्य निदानमाहु-स्त्यजन्ति रुष्टं शुभकारणानि । श्रमङ्गलो दुःस्थितिभाजनं स्या - दारिद्र्यमूलाश्च विपद्गणाः स्युः ॥ १ ॥ अथान्यदा रूपमती तथाविधांमञ्जुलामभीप्सन्ती निजजनकोपरि पत्रंप्रैषीत् । मन्त्रयपि तल्लेखवाचयित्वा सपस्नीदुःखेनेदं पत्रं लिखितमिति निश्चिकाय, ततस्तेन वनगिरिपत्तनाद्यनेकप्रदेशा विलोकिताः, परंतादृग्रूपशालिनी मज्जुला क्काऽपि न प्राप्ता, ततो निर्विशेन मन्त्रिणा चिन्तितं यदीदानींमज्जुलांन प्रेषयिष्यामि तर्हि मदात्मजा भृशं दुःखमवाप्स्यति । अतोयत्नशतैरपि तन्मनोरथं पूरयामीति विचिन्तयता तेन नीलवर्णा सारिकाकृतिर्मनोहारिणी कोशीजातीया काचित्पक्षिणी कुतो - ऽपि समासादिता, ताञ्च सुवर्णपञ्जरस्थांविधाय रूपमत्यै स प्राहिणोत् । साऽपि स्वतातप्रेषितांसुन्दरा कृर्तितांविलोक्य प्रचुरप्र
For Private And Personal Use Only
Acharya Shri Kailassagarsun Gyanmandir
**O***@***-•*•*@

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376