Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
www.kobahrth.org
Achanach Kasagarten Gym
***.)
॥चंद्रराज- चरित्रम् ॥
॥१६४॥
सा जगाम निजालयम् । खस्थानं राजकन्यापि, विलक्षवदना ययौ ।।३॥ स्वनैपुण्यं ख्यापयितुकामाया राजसुतायाःसकल- चतुर्थोलामनोरथःसफलोनाऽभवत् , यतः-दुर्जनानां च सर्पाणां, चौराणां प्राणघातिनाम् । अभिप्राया न सिद्ध्यन्ति, तेनेदं वर्तते सेऽष्टमा जगद् ॥ १॥ अथ धर्मधना विशुद्धचरिता सा साध्वी निर्हेतुकंकलङ्कितंनिजात्मानमनुस्मरन्ती दुरन्तदुःखार्णवे निपतिता * सर्गः ॥ पुनश्चिन्तयति-वृत्तान्तमेतद्वितर्थ मदीयं, सर्वत्र विस्तारमहो? गमिष्यति । मुधा वदन्त्या हि नरेन्द्रपुण्या-न मंस्यते कोऽपि विरुद्धवादम् ॥१॥ किं तेन जीवितेनाऽपि, येन निन्दा भवेजने । अपवादजुषां लोके, जीवनान्मरणं वरम् ॥ २॥ इति सकल इंजीवितमनिच्छन्ती सा स्वस्थानस्थिता भारपट्टे रज्जुना निजात्मानमुद्वय निरालम्बंमुमोच, अहो! चारित्रवन्तोऽपि, रोषपङ्कपराजिताः । अकृत्यमपि कुर्वन्ति, दुर्गतिक्षोभसाधनम् ॥ १ ॥ ततस्तदुपाश्रयनिकटस्थायिनी सुरसुन्दरीनामा काचिद्वनिता विज्ञाततद्वृत्तान्ता सत्वरंतत्र समागत्य साध्व्याः कण्ठपाशंछित्वा भूतले तां स्थापयामास । ततःशीतोपचारैस्तांसावधानांविधाय सामवचनैःसान्त्वयन्ती सा भोजनमकारयत् । अथ साध्यपि शान्तरोषा विज्ञातनिजाचारा समतागृहे निवसन्ती निरतिचारचारित्रमपालयत् । नृपसुता तिलकमञ्जरी तु तथाविधावर्णवादजन्यदुष्कर्मणा निविडंकर्म बबन्ध, ततस्तयोस्तिलकमञ्जरीरूपमत्योनिरन्तरंजैनशैवतचेषु विवादोजायते. उभेऽपि स्वस्वमताग्रहं न मुश्चतः । यथावसरमुभेऽपि स्वस्वधर्मानुष्ठानंकुरुतः, यतः-धर्मादेव मनःशान्ति-धर्म एव गतिप्रदः । तसादात्मार्थिना सम्यग् , धर्मः सेव्यः परीक्ष्य वै ॥१॥ अर्थकदा वैराटाधिपतिर्जितशत्रुनामनृपतिर्निजाङ्गजशूरसेनकृते रूपगुणैस्तदनुरूपांतिलकमञ्जरींमागयितुंतिलकापुरीप्रति निजमन्त्रिणंप्रेषीत् । सोऽपि निरन्तरप्रयाणेन तत्र गत्वा मदनभ्रमभृपंप्रणम्य विनीतोनिजवृत्तान्तज्ञापयामास, नृपतिस्तद्रिं समाकण्ये * ॥१६४॥
.
For Private And Personale Only

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376