Book Title: Chandraprabha Hemkaumudi
Author(s): Meghvijay
Publisher: Jain Shreyaskar Mandal Mahesana
View full book text
________________
८
इज्यः मालेज्यः । स्लात्र उदकं स्नानोदकम् । महाऋद्धिः महर्द्धिः । अत्र हाद (१/३/३१) त्यादिना पक्षे द्वित्वे महर्द्धिः ।
घुटो धुटि स्वे वा ॥ १|३|४८ ॥
व्यञ्जनात्परस्य धुटः स्वे धुटि परे लुग्वा स्यात् । एवं द्वित्वाभावे एकदम् एकधम् । द्वित्वे लोपे च तथैव । द्वित्वे द्विदम् एकधम् । एकदेपि लोपे केवलैकधमिति त्रैरूप्यं ज्ञेयम् । महर्द्धिः, महर्द्धिः, महर्षिः । तवऌकारः तवल्कारः ।
अत्रवर्गस्यान्तस्थातः ॥ १|३|३३ ॥
अन्तस्थातः परस्य नकारवर्जितस्य वर्गस्यानु द्वे रूपे वा स्याताम् । तचल्क्कारः ।
ऋणे प्रदशार्णवसनकम्बलवत्सरवत्सत
रस्यार् ॥ १|२|७॥
प्रादीनां सप्तानामवर्णस्य ऋणे परे परेण ऋता सहाss स्यात् । प्र ऋणं प्रार्णम् । दश ऋणः दशार्णो देशः । ऋण ऋणम् ऋणार्णम् । वसनऋणं वसनार्णम् । एवं कम्बलार्णम् । वत्सरार्णम् । वत्सतरार्णम् । पक्षे ऋलति हखो वा (१२/२) । प्र ऋण, दश ऋणमित्यादि ।
ऋते तृतीयासमासे ॥ १२॥८॥
ऋतशब्दे परे ऽवर्णस्य स्थाने ऋता सहाऽऽ स्यात् । तौ चेन्निमित्तनिमित्तिनावेकन तृतीयासमासे भवतः । शीतेन ऋतः शीतार्तः । दुःखेन ऋतः दुःखार्तः । तृतीयेति किम् ? परमतः । ऋतेन कृतः ऋतकृतः परमश्चासौ ऋतकृतश्च परमर्तकृतः । अत्र निमित्तनिमित्तिनावेकत्र तृतीयासमासे न स्तस्तेन न भवति ।
ऋत्यारुपसर्गस्य ॥ १॥२॥९॥
उपसर्गस्थावर्णस्य स्थाने ऋकारादौ धातौ परे ऋकारेण सहार स्यात् । सवपवादः । प्र ऋच्छति प्राच्छति । परा ऋप्नोति पराप्नोति । अत्र ऋलति हखो वा ( १/२/२) इति न हखः ।
नाम्नि वा ॥ १|२|१०॥
उपसर्गस्थावर्णस्य ऋकारादौ नामावयवे धातौ परे परेण ऋकारेण सहार वा स्यात् । प्र ऋषभीयति इति स्थिते प्रार्षभीयति, प्रर्षभीयति । ऋकारेणापि । उप ऋकारयति उपार्कारयति उपकरीयति ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 516