Book Title: Chandraprabha Hemkaumudi
Author(s): Meghvijay
Publisher: Jain Shreyaskar Mandal Mahesana
View full book text
________________
ह्रस्वोऽपदे वा ॥१२२२॥ इवर्णादीनामखे स्वरे परे इस्खो वा स्यात्, अपदे न चेत्ती निमित्तनिमित्तिनावेकत्र पदे भवतः । नदी एषा नदि एषा । दधि अत्र दधि अत्र । इह हखस्यापि इखः कार्यान्तरनिवृत्त्यर्थम् । चक्री अत्र चक्रि अत्र । पक्षे नयेषा,
ध्यत्र, चयन । अपद इति किम् ? नद्यः । नद्यर्थः, वाप्यश्वः, इत्यादावन्तर्वर्तिविभक्त्यपेक्षया पदभेदेऽपि समासे सत्यैकपद्यम् । अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो वा ॥७॥४॥१०१॥ ___ यदभिवाद्यमानो गुरुः कुशलानुयोगेनाऽऽशिषा वा युक्तं वाक्यं प्रयुङ्क्ते स प्रत्यभिवादस्तस्मिन्नस्त्रीशूद्रविषये वर्तमानस्य वाक्यस्य खरेष्वन्त्यः खरो भोसूशब्दस्य गोत्रस्य नाम्नो वाऽऽमभ्यस्य सम्बन्धी प्लुतो वा स्यात् । अभिवादये देवदत्तोऽहं त्वामिति शिष्येणोक्ते गुरुः प्रत्याह, आयुष्मानेधि भोः ३, आयुष्मानेधि भो वा । आयुष्मानेधि देवदत्त ३, आयुष्मानेधि देवदत्तेति वा । गोत्रेऽपि-- अभिवादये गाय॑गोत्रोऽहमित्युक्ते, गुरु: भोः कुशल्यसि गार्य ३, गाग्र्येति वा प्राह । राजन्यविशोरपि गोत्रत्वमस्त्येव । अभिवादयेऽहमिन्द्रवर्मा इत्युक्ते भी आयुष्मानेधीन्द्रवर्म इन् । पक्षे आयुष्मानेधीन्द्रवर्मन् । आयुष्मानेधीन्द्रपालित ३, आयुष्मानेधीन्द्रपालितेति वा । स्त्रीशूद्रवर्जनं किम् ? अभिवादये गाय॑हमित्युक्ते भो आयुष्मती भव गार्गि। अभिवादये तुषजकोऽहमित्युक्ते भो आयुष्मानसि तुषजक । नात्र प्लुतः। शुद्रप्रत्यभिवादात् । नाम्नि गोत्रे वाsनुप्रयुज्यमाने एव प्लुतो नान्यत्रेति केचित् । तन्मते आयुष्मानेधीत्यत्र न लुतः । नाम्नो गोत्रस्य वाऽप्रयोगात्।
हेहैष्वेषामेव ॥ ७।४।१०० ॥ दूरादामध्यस्य सम्बन्धिनोहेहायोर्वाक्ये यत्रतत्रस्थयोरन्त्यखरः प्लुतो वा स्यात् । हे ३ देव । दैव है ३॥ दूरादामन्यस्य गुरुवैकोऽनन्योऽपि लनृत् ॥७॥४॥९९॥
यत्र सहजप्रयत्नात् विशेषेण प्रयत्नः स्यात्तरम् । वाक्यस्य खरेष्वन्त्यः स्वरो दूरादामन्यपदस्य सम्बन्धी गुरुर्वाऽनन्त्योऽपि ऋकारवर्जितः स्वरस्तथा लकारश्चैको दूरादामन्यस्य सम्बन्धी स लुतो वा स्यात् । आगच्छ भो दे ३ वदत्त, देवद ३त्त, देवदत्त ३ इत्थं कुरु वा सक्तून पिव । दूरादिति किम् ? शृणु देवदत्त । अन्न न दूरस्थस्थामन्त्रणम् । आमच्यस्येति किम् ? आगच्छतु देवदत्तः । आमच्यविशेषणे न प्लुतः । आगच्छ भो कपिलक माणवक । अन्न विशेषणे माणवक

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 516