Book Title: Chandraprabh Charitram Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
नाऽश्रौषीत्तत्र सङ्गीतं, नाऽपश्यत्तत्र तां प्रियाम् । किन्तु देवगृहं शून्यं, वीक्ष्याऽभूच्छून्य एव सः ॥१६५।। वीक्ष्यमाणः क्षणं मागं, तस्थौ तत्र कियन्नृपः । ज्ञात्वाऽथ ज्यायसी रात्रि, राजा तत्सौधमागमत् ॥१६६।। तथाऽपि पिहितद्वारमारुह्याऽन्तः प्रविश्य च । ऐक्षिष्ट परितो लोकं, किन्त्वद्राक्षीन्न किञ्चन ॥१६७॥ यथास्थानमुपेत्याऽथ, रत्नमालां व्यलोकयत् । चन्द्रिकामिव दर्शे तां, ददर्श क्वाऽपि तत्र न ॥१६८॥ क्वैषाऽगात्सह दासीभिरननुज्ञाप्य मामपि । इति स्नेहात्स तत्रैव, तस्थौ स्थानममत्वतः ॥१६९।। तथैव चोषसि प्राप्ते, राजाऽगादात्मनो गृहम् । उपविश्य सभायां स, नीतिसारमदोऽवदत् ॥१७०॥ मन्त्रिन् ! केनेदमद्वैतं, विदधे जिनमन्दिरम् ? । तत्राऽभून्नर्तकी या च, सा ययौ क्व कथं ननु ? ॥१७१।। मन्त्र्यूचे नाथ ! देवौकः, कारितं त्वत्प्रसादतः । स्वपित्रोः श्रेयसे स्वात्मद्रव्यैरेतन्मया खलु ॥१७२॥ या चाऽत्र नर्तकी ह्यासीत्सा तु वैदेशिकी प्रभो ! । कुतोऽप्यागत्य तत्राऽभून्नर्तकी द्रव्यलोभतः ॥१७३॥ ततश्चाऽद्यौष्ट्रिकाः केचिदागत्याऽस्यै किमप्यथ । निवेद्य प्रसाद्य तोषात्तामनैषुः पुनः क्वचित् ॥१७४।। मह्यं किं न त्वया मन्त्रिन् ! विज्ञप्तस्तद्गतिस्तदा । इति ब्रुवन्नृपोऽप्यावं, प्राहिणोत्तामनुद्रुतम् ॥१७५।। भ्रमं भ्रमं चतुर्दिक्षु, तेऽप्यागुः सादिनः पुनः । तद्वियोगान्नृपोऽङ्गेषु, प्राप तापं मनःक्लमात् ॥१७६॥
रत्नमालाकथा ।
२४७

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380