Book Title: Chandraprabh Charitram Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 314
________________ परीषहचमूधाटी, सहमान: सुचेतसा । मुनिः सोऽपालयत्सम्यग् दीक्षां शुद्धां जिनेशितुः ॥ २२४ ॥ स मृत्वा चाऽऽयुषः प्रान्ते, देवोऽभूदच्युते ततः । सम्पूर्णाऽऽयुस्ततश्च्युत्वा जातस्त्वमसि भूपते ! ॥२२५॥ त्वया पूर्वभवे दानं, सम्यग् श्रद्धानपूर्वकम् । तपःसंयमपात्रेभ्यो ददे तेनाऽसि राज्यभाक् ॥ २२६॥ या च सा भवता साध्वी, भार्या सतीत्वशालिनी । जातगर्भा निष्ठुरेण, निर्वासिताऽऽत्मनो गृहात् ॥ २२७॥ तस्मात्कर्मपरीणामवशाद्देशाऽन्तरं भवान् । एकाकी क्षुत्पिपासाऽऽर्त्तो बभ्राम कर्मसञ्चयात् ॥ २२८॥ इत्याकर्ण्य गुरूणां स, वाचमाचान्तकल्मषाम् । जग्राहाऽभिग्रहं राजा, गुरुभ्य: पुरतः क्षमी ॥२२९॥ सम्यग् स्वरूपमज्ञात्वा, न मया कमपि प्रति । रोषितव्यमिति प्रोच्चैर्वाचं प्रोदुच्चरन्नृपः ॥२३०॥ पुनः प्रणम्य पप्रच्छ, स गुरून् विहिताऽञ्जलिः । ममाऽऽत्मा लप्स्यते मोक्षं न वेति वदत प्रभो ! ॥ २३२ ॥ ज्ञात्वा ज्ञानेन तेऽप्यूचुरजापुत्र ! महीपते ! । चन्द्रप्रभजिनेन्द्रस्य, तीर्थे त्वं सेत्स्यसि ध्रुवम् ॥२३२॥ स च चन्द्रप्रभस्वामी, पुर्यामत्र भविष्यति । इक्ष्वाकुवंशसम्भूतो राजा तीर्थकृष्टमः ||२३३ || त्वमेतस्मिन् भवे स्वाऽऽयुः, प्रपाल्य स्वर्गमेष्यसि । भूत्वा मर्त्यः पुनर्भावी, तस्याऽऽद्यगणभृद्भवान् ॥२३४॥ श्रुत्वेति मुमुदे राजा, तथेति गुरुजल्पितम् । अभिस्तुत्य सुभक्त्या च प्रणम्य विससर्ज तान् ॥२३५॥ २७० चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380