Book Title: Chandraprabh Charitram Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 313
________________ या मया परिणीताऽऽसीत्, सैवैषा न परा भवेत् । गर्भसन्देहकष्टेन, मया निर्वासिता गृहात् ॥ २१२॥ तत्किमेषा बहिर्मर्त्तुमुपागात्तत्पिता पुनः । प्रतिपाद्य गृहं नेता, स्वां पुत्रीं गुर्विणीमपि ॥२१३॥ अन्यदीयो मदीयो वा, तस्या गर्भोऽभवत् किल । तदेतज्ज्ञायते सम्यग्, न विना ज्ञानिना खलु ॥ २१४॥ इति चिन्तयन्तं क्ष्मापमासीनं संसदि स्वयम् । आगत्योद्यानपालस्तु, बद्धाऽञ्जलिर्व्यजिज्ञपत् ॥२१५॥ राजन् ! ब्रह्माण्डभाण्डाऽन्तर्वर्त्तिवस्तुनिवेदनात् । आराध्यः कानने कश्चिदेको ज्ञानी समाययौ ॥ २१६ ॥ राजाऽथ गर्भसन्देहविच्छेदायाऽऽशु जग्मिवान् । यथाविधि नमस्कृत्य, शुद्धभूमावुपाविशत् ॥२१७॥ चक्रे ज्ञानी च संसारदावानलघनाऽऽवलीम् । सद्धर्मदेशनां मोहमातङ्गच्छेदसिंहिकाम् ॥२१८॥ विज्ञायाऽवसरं राजा, सन्देहं मनसि व्यधात् । ज्ञानी चाऽऽख्यत् सती राजन् ! मन्त्रिपुत्री तव प्रिया ॥ २१९ ॥ ज्ञानिवाचं निशम्येति, राजा चित्तेऽकरोदिति । तां सतीं धिगहं मूढः, पराभूवं निरागसम् ॥२२०॥ अन्यच्चाऽद्याऽपि मग्नोऽस्मि, विषयाऽशुचिकर्दमे । सङ्गृह्णामि नवनवां, विष्ठाभस्त्रां नितम्बिनीम् ॥२२१॥ न पुनर्भवकुक्षेत्रे, बहुजन्माऽऽलवालके । पापानां बद्धमूलानां, छेदिनीं शमसम्पदम् ॥२२२॥ इति स्वेनैव वैराग्यसूर्यध्वस्ततमोगुणः । लक्ष्मीबुद्धिनृपस्त्यक्त्वा, राज्यं व्रतमुपाददे ॥ २२३॥ दुष्यन्त- शकुन्तलाकथा । २६९

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380