Book Title: Chandraprabh Charitram Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 1
________________ नागेन्द्रगच्छीयैः श्रीदेवेन्द्रसूरीश्वरैः सन्दृब्धं श्रीचन्द्रप्रभचरित्रम् (प्रथमः खण्डः) अन्ये विशन्तु सुदशा दिशा जिनेन्द्राः सन्दामपास्यतु मम सुखदेवता। रष्टोऽस्मि चलमा स्वरशा गुस्तान, बन्दे उम गौतममुखान् गणमारिणम इत्यप्रिया प्रपतवानिह विप्नयात-निम्नानभूनय निवाभियो यति। सच्चाईतक्षरितकीर्तनमहमस्याप्यता स्मिरमुखाय शिवाय धर्म चतुरूपपुपैति यस्तं स्वजन्मापास्या गतपाता। अनन्तकामकाराया, पद्मा शिला बसन्ति मो:716n सम्मादिव चान्योन्य तदन्तास्थातुमक्षमाः। कदियान्ति प्रत्येकवनस्पत्यावरण कुर्वन्तोऽपि ततो नष्ट कर्मभ्यो विम्यतः किस। मेध्या गाववादाम्यन्तः सन्ति ते चिरम् ॥१०॥ यथाप्रवृत्तिकरणाद, मुक्तास्तद्वन्यनादमी। पृथ्वीकायाऽऽदिगाम, पतन्ति पदचेतनाः ॥११ ताऽपि स्वस्वकायेषु, पातताउनपीडनैः। अविवान्तामनिर्वाच्या कारका भजन्ति ते ॥१२॥ कक्षित्कर्मकसोलरेकाउक्षत्वमहोदयः। विकलेन्द्रियकुलेषु, क्षिष्यन्ते ते क्षणादपि ॥१३॥ यथा कृष्णतिलश्रेणी, स्यादेको एग्ज्यलस्तिला। दुष्कर्मराशी सहजस्तद्वत्कर्मलबः शुभारमा ॥ पुनः सम्पादयिता॥ पूज्यगणिवर्यश्रीहितवर्धनविजयः ॥ पुनः प्रकाशकः ॥ कुसुम-अमृत ट्रस्ट – वापी

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 380