Book Title: Chandraprabh Charitram Part 01 Author(s): Hitvardhanvijay Publisher: Kusum Amrut Trust View full book textPage 6
________________ * ग्रन्थस्याऽभिधा * भाषा * ग्रन्थकर्ता * ग्रन्थनिर्मितेरनेहा * ग्रन्थनिर्मितिस्थलम् : गूर्जरे प्रभासपत्तनम् । * श्लोकमानम् * वैशिष्ट्यम् * पूर्वसम्पादयिता * पूर्व प्रकाशकः * पूर्व प्रकाशनम् ग्रन्थसंस्तवः । : चन्द्रप्रभचरित्रम् । : संस्कृत - प्राकृते [ चम्पूकाव्यम् ] : नागेन्द्रगच्छीयाः सुगृहीतनामधेयाः पूज्यपादा: देवेन्द्रसूरीश्वराः । : विक्रमस्य त्रयोदशीशताब्द्यां चतुःषष्टितमः संवत्सरः । वि.सं. १२६४ । * पुनः सम्पादयिता * पुनः प्रकाशकः * पुनः प्रकाशनस्य दिन-स्थाने : त्रिशताऽधिकपञ्चसहस्राणि तदुपरि पञ्चविंशति -रनुष्टुपाम्, ५३२५ । : मासद्वयादेव ग्रन्थरचनां पारितवान् ग्रन्थकर्ता । : पू. मुनिराज श्री चरणविजयमहाराजः : श्रीआत्मानन्दजैनसभा - अम्बाला, पंजाब : इसु ख्रिस्तस्य विंशतितमशताब्द्यां त्रिंशत्तमोऽब्दः । इ.सं. १९३० । वि.सं. १९८६ : पूज्यगणिवर्यः हितवर्धनविजयः । : कुसुम - अमृत ट्रस्ट, वापी । : वि.सं. २०६९, इ.स. २०१३, आषाढ शुक्लैकादशी, सिद्धक्षेत्रम्, पालीताणापुरी ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 380