________________
* ग्रन्थस्याऽभिधा
* भाषा
* ग्रन्थकर्ता
* ग्रन्थनिर्मितेरनेहा
* ग्रन्थनिर्मितिस्थलम् : गूर्जरे प्रभासपत्तनम् । * श्लोकमानम्
* वैशिष्ट्यम्
* पूर्वसम्पादयिता
* पूर्व प्रकाशकः
* पूर्व प्रकाशनम्
ग्रन्थसंस्तवः ।
: चन्द्रप्रभचरित्रम् ।
: संस्कृत - प्राकृते [ चम्पूकाव्यम् ]
: नागेन्द्रगच्छीयाः सुगृहीतनामधेयाः
पूज्यपादा: देवेन्द्रसूरीश्वराः ।
: विक्रमस्य त्रयोदशीशताब्द्यां चतुःषष्टितमः संवत्सरः । वि.सं. १२६४ ।
* पुनः सम्पादयिता
* पुनः प्रकाशकः
* पुनः प्रकाशनस्य
दिन-स्थाने
: त्रिशताऽधिकपञ्चसहस्राणि तदुपरि पञ्चविंशति -रनुष्टुपाम्, ५३२५ ।
: मासद्वयादेव ग्रन्थरचनां पारितवान् ग्रन्थकर्ता ।
: पू. मुनिराज श्री चरणविजयमहाराजः
: श्रीआत्मानन्दजैनसभा - अम्बाला,
पंजाब
: इसु ख्रिस्तस्य विंशतितमशताब्द्यां त्रिंशत्तमोऽब्दः । इ.सं. १९३० । वि.सं. १९८६
: पूज्यगणिवर्यः हितवर्धनविजयः ।
: कुसुम - अमृत ट्रस्ट, वापी ।
: वि.सं. २०६९, इ.स. २०१३, आषाढ शुक्लैकादशी, सिद्धक्षेत्रम्, पालीताणापुरी ।